Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 10
________________ बृहद्वत्तिः ॥८ ॥ चार्याः, आहोस्विदन्योऽपि तत्र कश्चिद् विधिरपेक्षणीयः । इति शिष्यवचनमाशङ्कयाऽस्मिन्नेव योगद्वारे तद्दानविधानादि किञ्चिल्लेशतः प्रासङ्गिकमभिधित्सुराह कयपंचनमोक्कारस्स दिन्ति सामाइयाइयं विहिणा । आवासयमायरिया कमेण तो सेसयसुयं पि ॥ ५॥ __व्याख्या- भव्यादिविशेषणविशिष्टस्यापि शिष्यस्य कृतपञ्चनमस्कारस्य चतुर्थ्यर्थे षष्ठी- कृतपञ्चनमस्काराय मङ्गलार्थमुच्चारितपश्चनमस्कृतिमङ्गलायेत्यर्थः। सामायिकादिकमावासकं विधिना प्रशस्त द्रव्य-क्षेत्र-काल-भावरूपेण, प्रशस्तदिगभिमुखव्यवस्थापनादिरूपेण च समयोक्तेन ददत्याचार्याः, न पुनर्योग्यमित्येतावन्मात्रकमेव ज्ञात्वेति भावः। तत ऊर्ध्वमस्मै किं न किश्चिद् ददति ?, इत्याहक्रमेण ततः शेषकमप्याचारादि श्रुतं प्रयच्छन्ति यावच्छूतोदधेः पारम् ।। इति गाथार्थः ॥५॥ आवश्यकानुयोगप्रदानेऽप्ययमेव विधिरित्यावेदयितुमाहतेणेव याऽणुओगं कमेण तेणेव याऽहिगारोऽयं । जेण विणेयहियत्थाय थेरकप्पक्कमो एसो ॥६॥ चकारोऽपिशब्दार्थः, भिन्नक्रमश्चः ततस्तेनैव पञ्चनमस्कारकरणादिना क्रमेणाऽनुयोगमपि सूत्रव्याख्यानरूपम् , ददत्याचार्या इति वर्तते, अनयोश्च सूत्रप्रदानक्रमा-ऽनुयोगप्रदानक्रमयोर्मध्ये तेनैव प्रस्तुतगाथापक्रान्तेनाऽनुयोगप्रदानक्रमेणाध्यमस्मदभिमतोऽधिकारः, अनुयोगस्यैवेह प्रस्तुतत्वात् , इति भावः । कुतः पुनरिहानुयोगदानक्रमेणैवाधिकारः, इत्याह- येन कारणेन विनेयहितार्थ शिष्यवर्गस्योत्तरोत्तरगुणप्राप्तिमपेक्ष्येत्यर्थः, स्थविराणां गच्छवासिनां साधूनां योऽसौ कल्पः समाचारविशेषस्तस्यैषोऽनन्तरगाथावक्ष्यमाणलक्षणः क्रमः परिपाटीरूपः, तेन कारणेनाऽनुयोगदानक्रमेणैवेहाधिकारोऽयमिति ॥ ६॥ कः पुनरसौ स्थविरकल्पक्रमः ? इत्याहपव्वज्जा-सिक्खावयम-ऽत्थग्गहणं च अनिअओ वासो । निप्फत्ती य विहारो सामायारीठिई चेव ॥ ७॥ इह स्थविराणामयं क्रमो यदुत-प्रथमं तावद् योग्याय विनीतशिष्याय विधिवदापिताऽऽलोचनाय प्रशस्तषु द्रव्यादिषु स्वयं , कृतपञ्चनमस्काराय ददति सामायिकादिकं विधिना । आवासकमाचार्याः क्रमेण ततः शेषकश्रुतमपि ॥ ५॥ २ तेनैव चानुयोर्ग क्रमेण तेनैव चाऽधिकारोऽयम् । येन विनयहितार्थ स्थविरकल्पक्रम एषः ॥६॥ । प्रवज्या-शिक्षापदम-ऽर्थग्रहणं चानियतो वासः । निष्पत्ति विहारः सामाचारीस्थितित्रैव ॥ ७॥ TOTSACROSPIPEPRESS STORIES PRASPASPASSAGESARAS ॥८॥ T Jan Education Internat For Personal and Private Use Only TAwww.jaineltrary.ary

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 202