Book Title: Vasantraj Shakunam
Author(s): Vasantraj Bhatt, Bhanuchandravijay Gani
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वसंतराजशाकुनसारांशानुक्रमणिका । (५) विषयाः पत्र पं० श्लो०विषयाः पत्र पं० श्लो. शकुनत्याज्यभूमिः ९५ ३ ५ | आशायुगलमिश्रफलं ११० ३ ४१ शकुनेसुतरांमनोरमाभूमिः ९६ १ ६ज्वलितादिभेदःप्रभातयंत्रंच ११. ५ ४२ चक्रवर्तिनृपादिशकुनभूमिप्रमाणं ९६ ३ ७ उक्तदिशांफलानि १११ १ ४३ निवर्तनप्रमाणं ९७ १८ छायादिशकुनफलम् १११ ३ ४४ भूमेर्वषविभाग: . ९७ ३ ९ | संक्रांतिभेदेनदिग्विभागभेदः । १११ ५ ४५ भूमिमासादिनिर्णयः ९८ १ १० शांतादिप्रकारेषुसोपयोगित्वं ११२ १ .४६ शकुनकालतःशुभाशुभं प्रशस्ता:ककुभादयः ११२ शकुनताराबलम् सप्तधाशांतश्रेष्ठंदीप्तंनेष्टम् ११२ ५ ४० शकुनेक्षीणचंद्रादित्याज्यं शांतदीप्तेषुशुभाशुभं ११३ १ ४९ शाकुनिकेनशकुनार्थगमन शांतप्रदीप्तादिजानातिसशाकुनिकः ११३ प्रकारः १ १४ | टीकायांशकुनाणवेदिग्विभागशकुनदेवतार्चनविधिः १०० ३३ १५ । स्त्वेवं ११४ १ शकुनदेवतामंत्रः मंत्र | दिग्विभागचक्र ११५ शकुनदेवताध्यानम् १०२ ६ १९ पुनःमरुस्थलीदिग्विभागः शकुनदेवताकार्यनिवेदन १०२ ८ २० | पुनर्दिविभागचक्र अखिलतोरणान्यर्चयित्वार्जुनायुच्चारणम् १०३ १ २१ / पोदकीरुस्तेस्वरप्रकरण । अर्जुननामानि १०३ ३ २२ | पोदकोहतविचारः। ११९ १ ५१ पोदकीनामस्तुतिःश्लोकद्वयेन १०३ ५।८ २ | पोदकीस्वरभेदःश्लोकत्रयेण १३० ३।। ५२ पोदकीपुत्रीभेदः १०४ १ २५ , नराणांप्रतिशब्दकथनं १२० ३ ५५ पादक्ययंविधान १०४ ३. २ | पुनःपृष्टयादौशुभाशुभस्वराः १२० ५ ५६ पक्षिपूजांगुरवेनिवेद्यस्वगृहंगच्छेत् १०४ ५ २७ सव्यापसव्यस्वरफलं १२१ १ ५७ जपाद्दशांशहोमंविदध्यात् १०५ २८ पंचभूतस्वरभेदः लोकत्रयेण १२१ गुडाज्यपायसैःकुमारिकाभोजनं १०५ पार्थिवादिनादफलं __ १२२ ३ ६१ शयनविधिः | पृथ्वीजलपावकानांस्वरफलं १२२ ५ ६२ प्रातःशकुनाचार्येणस हतोरणभूमि पार्थिववयादिस्वरफलं १२३ १ ६३ भागगमनं १०५ ७ ३१ | पृथ्व्यादिस्वरा:शांतादिभेदेन १२३ ३ ६४ श्यामाशकुनः | शांतादिफलम् श्यामाशुभाशुभम् पोदकीदृष्टादृष्टेनशुभाशुभम् १०६ ५ ३४ शुभचेष्टाप्रकरणं । अथ शुभचेष्टा १२४ २ ६६ शान्तप्रकरणं। पोदकीसन्मुख्यादिशुभम् १२४ ४ ६७ शांतदीप्तादिदिग्विशेषकथनं १०७ २ ३५ | पोदकाप्रसन्मादिमुखंशुभम् १२४ ६ ६८ कालपरत्वेनदग्धादिदिक्संज्ञाक पोदकीदिशावलोकनफलं थनं श्लोकत्रयेण ०४१ पोदकीदक्षिणांगकंड्यनफलं १२५ ३ . सवितुःक्रमेणाष्टदिग्भोगः १०९ ३ ३९ / पोदकीपक्षादिक्षेपणफलं दग्धादिभेदः ११० १ ४० पोदकीभत्याद्यभिलाषादिफलम् १२६ १ ७२ १२ ३१ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 596