Book Title: Vaishali
Author(s): Vijayendrasuri
Publisher: Kashinath Sarak

View full book text
Previous | Next

Page 149
________________ વૈશાલીની પાસે રહેલું ક્ષત્રિયકુંડ જ હોઈ શકે છે. - . -શ્રમણ ભગવાન મહાવીર પૃષ્ઠ ૨-૨૮ (३) बहिश्रा य णायसंडे आपुच्छित्ताण नायए सव्वे । । दिवसे मुहृत्तसेसे कम्मारगाम समणुपत्तो । बहिर्धाच कुण्डपुरात् ज्ञातखण्ड उद्याने आपृच्छय ज्ञातकान्स्वजनान् सर्वान्-यथासन्निहितान् तस्मात् निर्गतः कारग्रामगमनायेति वाक्यशेषः। तत्र च पथद्वयम् । तत्र च एको लेन, अपरः स्थल्याम् , तत्र भगवान् स्थल्यां गतवान् , गच्छश्व दिवसे मुहूर्तशेषे कर्मारग्राम समनुप्राप्त इति गाथार्थः ।.......तदिवस सामिस्स छट्ठपारणय, तो भगवं विहरमाणो गओ कोल्लागसण्णिवेसे तत्थ य भिक्खट्ठा पविट्ठो बहुलमाहणगेहं जेणामेव कुल्लाएसनिवेसे बहुले माहणे । तेण महुघयसंजुत्तेण परमण्णेण पडिलाभियो। आवश्यकसूत्र हरिभद्रसूरिकृटटीका सहित १८७-१८८, અર્થાત-કંડપુરની બહાર જ્ઞાતખંડ ઉદ્યાનમાં પિતાના જાતિ બંધુઓને પૂછીને કરગામ તરફ જવા નિકળ્યા. ત્યાં Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170