________________
॥६१६॥
गुत्ती २ वयगुत्ती ३ आलोइऊण पाणभोयणं ४ आयाणभंडणिक्खेवणासमिई ५, अणुवीइभासणया १ कोहविवेगे उत्तराध्य.
चरणवि3/२ लोहविवेगे ३ भयविवेगे ४ हासविवेगे ५, उग्गहमणुण्णवणया १ उग्गहसीम जाणणया २ सयमेव उग्गहं बृहद्वृत्तिः अणुण्णविय परिभुंजणया ४ साहारणभत्तपाणं अणुण्णविय परिभुंजणया ५, इत्थिपसुपंडयसंसत्तसयणासणवजणया
ध्य०३१ १ इत्थिकहविवजणया २ इत्थीण इंदियाणि आलोयणवजणया ३ पुवरयपुचकीलियाणं विसयाणं असरणया 2 ४४ पणीयाहारविवजणया ५, सोइंदियरागोवरई, एवं पंचवि इंदिया ॥” 'उद्देशेष्वि'त्युपलक्षणत्वादुद्देशनकालेषु
दशादीनां-दशाश्रुतस्कन्धकल्पव्यवहाराणां पडिंशतिसङ्ख्येष्विति शेषः, उक्तं हि-"दस उद्देसणकाला दसाण कप्पस्स होति छच्चेव । दस.चेव य ववहारस्स हुंति सवेऽवि छच्चीसं ॥१॥" यो भिक्षुर्यतते सर्वदा परिभावनाप्ररूपणाकालग्रहणादिभिः। अनगारः प्राग्वत्तस्य गुणाः-व्रतषट्केन्द्रियनिग्रहादयः सप्तविंशतिः सुब्व्यत्ययात्तेषु च, उक्तं हि-"वयछक्क ६ मिंदियाणं च निग्गहो ११ भाव १२ करणसचं च १३। खमया १४ विरागयाविय १५ मणमाईणं णिरोहो य १८ ॥१॥ कायाण छक्क २४ जोगम्मि जुत्तया २५ वेयणाहियासणया २६ । तह मारणंतियहियासणया २७ एएऽणगारगुणा ॥२॥" प्रकृष्टः कल्पो-यतिव्यवहारो यस्मिन्नसौ प्रकल्पः स चेहाचाराङ्गमेव शस्त्रपरि- ॥६१६॥ ज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिन् , उक्तं च-"सत्थपरिण्णा १ लोगविजओ २ सीओसणिज ३ सम्मत्तं ४ । आवंति ५ धुव ६ विमोहा ७ उवहाणसुयं ८ महपरिण्णा ९ ॥१॥ पिंडेसण १० सेजि ११ रिय १२ । भासा १३ वत्थे
For Private 8 Personal Use Only
jainelibrary.org
Jain Education intliser