Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 1
________________ Jain Education International श्रेष्ठि- देवचन्द्र लालभाई - जैनपुस्तकोद्धारे - प्रन्थाङ्क: ४१. श्रीजिनेन्द्र देवानुमतप्रत्येकबुद्धादि ऋषिप्रणीतानि श्रुतकेवलिधुर्य श्रीमद्भद्रबाहुस्वामिसूक्तनियुक्तिकानि वादिवेतालश्रीशान्तिसूरिवर्यविवृतानि श्रीमन्त्युत्तराध्ययनानि । ( विभास्तृतीयः ) प्रसेधिका — देवचन्द्र लालभाई जैनपुस्तकोद्धारभाण्डागार संस्था विख्यातिकारकः-शाह नगीनभाई घेलाभाई - जव्हेरी, अस्यैकः कार्यवाहकः । नगीनभाई घेलाभाई जव्हेरी ४२६ जव्हेरी बाजार इत्यनेन 'निर्णयसागर ' मुद्रणास्पदे कोलभाटवीच्या २३ तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रापितं प्रकाशितं च । अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकाणामायत्ताः स्थापिताः । [ मोहमयीपने. वीरसंवत् २४४३. विक्रमसंवत् १९७३. क्राइष्टस्य सन् १९१७. वेतनं १-१४-० [ Rs.1-14-0] इदं पुस्तकं मुम्बय्यां शाह प्रथमसँस्कारे प्रतयः ५००. ] For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 408