Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 12
________________ प्रवचनमा उत्तराध्य. अब त्राख्यम् ॥५१६॥ २४ AAHSALAAMASEACE प्यकुलीनमित्युलपति, भये यथा तथाविधमकार्यमाचर्य स त्वं येन तत्तदाचरितमिति पृष्टः प्राह-नाहं तदाऽस्मिन् देशे एवाभूवमित्यादि, मौखर्ये यथा मुखरतया यत्तत्परपरिवादादि वदन्नास्ते, 'विकथासु' ख्यादिकथासु-'अहो! कटाक्षविक्षेपास्तस्याः' इत्यादिकमाह, पठ्यते च-“कोहे य माणे य माया य लोभे य तहेव य । हासभयमोहरीए, विकहा य तहेव य॥१॥" गतार्थमेव । 'एतानि' अनन्तरमुक्तरूपाण्यष्टौ स्थानानि 'परिवज्यं परिहृत्य संयतः किमित्याह-'असावद्या' निर्दोषां तामपि 'मिता' स्तोकां यावत्युपयुज्यते तावतीमेव 'काले' प्रस्तावे 'भाषा' वाचं 'भाषेत' वदेत् प्रज्ञा-बुद्धिस्तद्वानिति सूत्रद्वयार्थः ॥ एषणासमितिमाह गवेसणाए गहणे य, परिभोगेसणा य जा। आहारोवहिसिज्जाए, एए तिन्नि विसोहए ॥११॥ उग्गमुप्पायणं पढमे, बीए सोहिज एसणं । परिभोगंमि चउकं, विसोहिज जयं जई ॥१२॥ 'गवेषणायाम्' अन्वेषणायां 'ग्रहणे च' खीकारे, उभयत्र प्राकृतत्वादेषणेति संबध्यते, ततो गवेषणायामेषणा ग्रहणे चैषणा, परिभोग-आसेवनं तद्विषयैषणा परिभोगैषणा च या, 'आहारोवहिसेजाए'त्ति वचनव्यत्ययाद् 'आहारोपधिशय्यासु' प्रतीतासु 'एताः' उक्तरूपा एषणाः सूत्रत्वाल्लिङ्गव्यत्ययात्तिस्रः 'विशोधयेत्' निर्दोषा विदध्यात्, पठ्यते च-"गवेसणाए गहणेणं, परिभोगेसणाणि य । आहरमुवहिं सेजं, एए तिनि विसोहिय ॥१॥"त्ति, अस्य |च गवेषणादिभिराहारादीनि त्रीणि विशोधयेदिति सङ्केपार्थः। कथं विशोधयेदित्याह-उद्गमश्चोत्पादना चोद्गमो ॥५१६॥ पणादिभिराहारादीनि त्रीणि विषाणयआहरमुवहिं सेजं, एए गायत् निर्दोषा विदध्यात्, Jain Education For Private & Personel Use Only Mw.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 408