Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 15
________________ ROSAROSECSROSAGARCANCE है गोमयादि 'अपिः' पूरणे तथाविधं परिष्ठापनाह प्रक्रमात्स्थण्डिले व्युत्सृजेदित्युत्तरेण सम्बन्धः । स्थण्डिलं च दशवि शेषणपदविशिष्टमिति मनस्याधाय तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणपदयोभङ्गरचनामाह-अविद्यमान आपात:स्वपरोभयपक्षसमीपागमनरूपोऽस्मिन्नित्यनापातं स्थण्डिलमिति गम्यते, 'असंलोए'त्ति सूत्रत्वादिहोत्तरत्र च लिङ्गदव्यत्यये न विद्यते संलोको-दूरस्थितस्यापि स्वपक्षादेरालोको यस्मिंस्तत्तथेति प्रथमो भङ्गः १, 'अनापातं चैव भवति संलोक' यत्रापातो नास्ति संलोकश्चास्तीति द्वितीयो भङ्गः २, 'आपातमसंलोक मिति यत्रापातोऽस्ति न च संलोक इति तृतीयः ३, 'आपातं चैव संलोकं' यत्रोभयमपि संभवतीति चतुर्थः ४, इह चापातसंलोकमिति च अर्शआदेराकृतिगणत्वान्मत्वर्थीयेऽचि द्रष्टव्यं काका दशविशेषणपदज्ञानार्थ, तानि यादृशे स्थण्डिले व्युत्सृजेत्तदाह-अनापाते असंलोके, कस्य पुनरयमापातः संलोकश्चेत्याह-'परस्य' स्वपक्षादेः, गमकत्वाचोभयत्र सापेक्षत्वेऽपि समासः, उपघातः-संयमात्मप्रवचनवाधात्मको विद्यते यत्र तदुपघातिकं न तथाऽनुपघातिक तस्मिन् , तथा 'समे' निम्नोनतत्ववर्जिते 'अशुषिरे वाऽपि तृणपर्णाद्यनाकीर्णे 'अचिरकालकृते च' दाहादिना खल्पकालनिर्वर्तिते, चिरकालकृते दाहि पुनः संमूर्छन्त्येव पृथ्वीकायादयः, 'विस्तीर्णे जघन्यतोऽपि हस्तप्रमाणे 'दूरमवगाढे' जघन्यतोऽप्यधस्ताच्चतुरमु लमचित्तीभूत्ते 'नासन्ने' ग्रामारामादेईरवर्तिनि 'बिलवर्जिते' मूपकादिरन्ध्ररहिते त्रसप्राणाश्च-द्वीन्द्रियादयो बीजानि च-शाल्यादीनि, सकलैकेन्द्रियोपलक्षणमेतत् , तैस्तत्रस्थैरागन्तुकैश्च रहितं-वर्जितं त्रसप्राणवीजरहितं तस्मिन् , Jain Education Intl For Private & Personel Use Only Naw.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 408