SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ प्रवचनमा उत्तराध्य. अब त्राख्यम् ॥५१६॥ २४ AAHSALAAMASEACE प्यकुलीनमित्युलपति, भये यथा तथाविधमकार्यमाचर्य स त्वं येन तत्तदाचरितमिति पृष्टः प्राह-नाहं तदाऽस्मिन् देशे एवाभूवमित्यादि, मौखर्ये यथा मुखरतया यत्तत्परपरिवादादि वदन्नास्ते, 'विकथासु' ख्यादिकथासु-'अहो! कटाक्षविक्षेपास्तस्याः' इत्यादिकमाह, पठ्यते च-“कोहे य माणे य माया य लोभे य तहेव य । हासभयमोहरीए, विकहा य तहेव य॥१॥" गतार्थमेव । 'एतानि' अनन्तरमुक्तरूपाण्यष्टौ स्थानानि 'परिवज्यं परिहृत्य संयतः किमित्याह-'असावद्या' निर्दोषां तामपि 'मिता' स्तोकां यावत्युपयुज्यते तावतीमेव 'काले' प्रस्तावे 'भाषा' वाचं 'भाषेत' वदेत् प्रज्ञा-बुद्धिस्तद्वानिति सूत्रद्वयार्थः ॥ एषणासमितिमाह गवेसणाए गहणे य, परिभोगेसणा य जा। आहारोवहिसिज्जाए, एए तिन्नि विसोहए ॥११॥ उग्गमुप्पायणं पढमे, बीए सोहिज एसणं । परिभोगंमि चउकं, विसोहिज जयं जई ॥१२॥ 'गवेषणायाम्' अन्वेषणायां 'ग्रहणे च' खीकारे, उभयत्र प्राकृतत्वादेषणेति संबध्यते, ततो गवेषणायामेषणा ग्रहणे चैषणा, परिभोग-आसेवनं तद्विषयैषणा परिभोगैषणा च या, 'आहारोवहिसेजाए'त्ति वचनव्यत्ययाद् 'आहारोपधिशय्यासु' प्रतीतासु 'एताः' उक्तरूपा एषणाः सूत्रत्वाल्लिङ्गव्यत्ययात्तिस्रः 'विशोधयेत्' निर्दोषा विदध्यात्, पठ्यते च-"गवेसणाए गहणेणं, परिभोगेसणाणि य । आहरमुवहिं सेजं, एए तिनि विसोहिय ॥१॥"त्ति, अस्य |च गवेषणादिभिराहारादीनि त्रीणि विशोधयेदिति सङ्केपार्थः। कथं विशोधयेदित्याह-उद्गमश्चोत्पादना चोद्गमो ॥५१६॥ पणादिभिराहारादीनि त्रीणि विषाणयआहरमुवहिं सेजं, एए गायत् निर्दोषा विदध्यात्, Jain Education For Private & Personel Use Only Mw.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy