Book Title: Uttaradhyayani Part_3 Author(s): Bhadrabahuswami, Shantisuri, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 5
________________ ACRACC अथ चतुर्विंशतितममध्ययनं प्रवचनमात्राख्यम् । ASSESACCk व्याख्यातं त्रयोविंशमध्ययनं, सम्प्रति चतुर्विंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्त चित्तविप्लुतिमुपलभ्य तदपनयनाय केशिगौतमवद्यतितव्यमित्युक्तम् , इह तु तदपनयनं सम्यग्वागयोगाचा प्रवचनमातृखरूपपरिज्ञानत इति तत्खरूपमुच्यत इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अ । सम्बन्धनायातामदमध्ययनम्, अस्य चोपक्रमादिचत रनयोगद्वारचर्चा प्राग्वत्सुकरैव यावन्नामनिष्पन्ननिक्षेपे प्रवचनमातृ प्रवचनमातमिति वा द्विप नाम, तत्र तावना वचननिक्षेपाभिधानायाह नियुक्तिकृत्निक्खेव पवयणमि(य)चउबिहो दुविहो य होइ दवंमि।आगमनोआगमओ नोआगमोडी जाणगसरीरभविए तबइरित्ते कुतित्थिमाईसु । भावे दुवालसंगं गणिपिडगं होइ नायव मायमि उ निक्खेवो चउविहो दुविहो० ॥४५७ ॥ जाणगसरीरभविए तबइरित्ते अ भायणे दवं । भावंमि अ समिईओ मायं खलु पवय ५८ २-२२-न्दर उत्तराध्य.८६ Join Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 408