SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ACRACC अथ चतुर्विंशतितममध्ययनं प्रवचनमात्राख्यम् । ASSESACCk व्याख्यातं त्रयोविंशमध्ययनं, सम्प्रति चतुर्विंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्त चित्तविप्लुतिमुपलभ्य तदपनयनाय केशिगौतमवद्यतितव्यमित्युक्तम् , इह तु तदपनयनं सम्यग्वागयोगाचा प्रवचनमातृखरूपपरिज्ञानत इति तत्खरूपमुच्यत इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अ । सम्बन्धनायातामदमध्ययनम्, अस्य चोपक्रमादिचत रनयोगद्वारचर्चा प्राग्वत्सुकरैव यावन्नामनिष्पन्ननिक्षेपे प्रवचनमातृ प्रवचनमातमिति वा द्विप नाम, तत्र तावना वचननिक्षेपाभिधानायाह नियुक्तिकृत्निक्खेव पवयणमि(य)चउबिहो दुविहो य होइ दवंमि।आगमनोआगमओ नोआगमोडी जाणगसरीरभविए तबइरित्ते कुतित्थिमाईसु । भावे दुवालसंगं गणिपिडगं होइ नायव मायमि उ निक्खेवो चउविहो दुविहो० ॥४५७ ॥ जाणगसरीरभविए तबइरित्ते अ भायणे दवं । भावंमि अ समिईओ मायं खलु पवय ५८ २-२२-न्दर उत्तराध्य.८६ Join Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy