Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
जीवाजीव
उत्तराध्य. वृहद्वृत्तिः ॥६९४॥
विभक्तिः
३६
RECORAGAR-SACARE
चओ॥१२२ ॥ अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नयं । विजढंमि सए काए, वाउजीवाण अंतरं ॥ १२३ ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ १२४ ॥ __ दुविहेत्यादि सूत्रनवकं प्राग्वत् । 'पञ्चधे' त्युपलक्षणम् , अप्रैवास्यानेकधेत्यभिधानात्, 'उक्कलियामंडलियाघणगुंजासुद्धवाया य' वातशब्दस्य प्रत्येकमभिसम्बन्धादुत्कलिकावाता ये स्थित्वा स्थित्वा पुनर्वान्ति मण्डलिकावाता-वातोलीरूपाः धनवाता-रत्नप्रभाद्यधोवर्त्तिनां घनोदधीनां विमानानां पाऽऽधारा हिमपटलकल्पा वायवो गुञ्जावाता-ये गुञ्जन्तो वान्ति शुद्धवाता-उत्कलिकायुक्तविशेषविकला मन्दानिलादयः, 'संवट्टगवाए यत्ति संवर्तकवाताश्च-ये बहिःस्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्तीति सूत्रनवकार्थः ॥ इत्थं तेजोवायुरूपांत्रसानभिधायोदारत्रसाभिधित्सयाऽऽह| ओराला तसा जे उ, चउहा ते पकित्तिया । बेइंदिय तेइंदिय, चउरो पंचिंदिया चेव ॥ १२५॥ ___ उदारास्त्रसाः 'ये तु' इति ये पुनः 'चतुर्धा' चतुष्प्रकारास्ते प्रकीर्तिताः, यथा चैषां चतुर्द्धात्वं तथाऽऽह-'बेइंदिय'त्ति द्वे इन्द्रिये-स्पर्शनरसनाख्ये येषां तेऽमी द्वीन्द्रियाः, एतच्च निवृत्त्युपकरणाख्यं द्रव्येन्द्रियमभिप्रेत्योच्यते, भावेन्द्रियापेक्षयकेन्द्रियाणामपीन्द्रियपञ्चकस्यापि सम्भवात्, तथा च प्रज्ञापना-"दबिंदियं पडुच एगिदिया जीवा १ द्रव्येन्द्रियं प्रतीत्य एकेन्द्रिया जीवा एकेन्द्रिया भावेन्द्रियं प्रतीत्य एकेन्द्रिया अपि जीवा द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः
॥६९४॥
in Education Inter
For Private Personel Use Only

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408