Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 378
________________ जीवाजीव विभक्ति उत्तराध्य. सम्भव इति भावना । खचरानाह-'चम्मे उ'त्ति प्रक्रमात् 'चर्मपक्षिणः' चर्मचटकाप्रभृतयः, चर्मरूपा एव हि तेषा पक्षा इति, तथा रोमप्रधानाः पक्षा रोमपक्षास्तद्वन्तः रोमपक्षिणः-राजहंसादयः 'समुद्गपक्षिणः' समुद्काबृहद्वृत्तिः कारपक्षवन्तः, ते च मानुषोत्तरादहिवीपवर्तिनः, 'विततपक्षिणः' ये सर्वदा विस्तारिताभ्यामेव पक्षाभ्यामासते । ॥६९९॥ इह च यत्क्षेत्रस्थित्यन्तरादि प्रत्येकं प्राक्तनेन सदृशमपि पुनः पुनरुच्यते न पुनरतिदिश्यते तत्प्रपञ्चितज्ञविनेयानुग्र हार्थमेवंविधा अपि प्रज्ञापनीया एवेति ख्यापनार्थ चेत्यदुष्टमेवेति भावनीयमिति पञ्चविं(चतुर्विशतिसूत्रार्थः इत्थं तिरथोऽभिधाय मनुजानभिधातुमाह मणुया दुविहभेया उ, ते मे कित्तयओ सुण । समुच्छिमाइ मणुया, गम्भवक्कंतिया तहा ॥ १९३ ॥ गन्भ४ वक्कंतिया जे उ, तिविहा ते वियाहिया । अकम्मकम्मभूमा य, अंतरद्दीवगा तहा ॥ १९४॥ पनरस तीसद इविहा, भेआ अट्ठवीसई । संखा उ कमसो तेसिं, इह एसा वियाहिया ॥१९५॥ संमुच्छिमाण एसेव, भेओ होइ आहिओ। लोगस्स एगदेसंमि, ते सव्वेवि वियाहिया ॥ १९६॥ संतई पप्पणाईया, अपज्जवसिया|विय । ठिई पडुच्च साईया, सपजवसियावि य ॥१९७ ॥ पलिओवमाई तिन्नि य, उक्कोसेण वियाहिया। आउठिई मणुयाणं, अंतोमुहुतं जहन्नयं ॥ १९८ ॥ पलिओवमाइं तिन्नि उ, उक्कोसेण वियाहिया। पुव्वकोडिपुटुत्तेणं, अंतोमुहृत्तं जहन्नयं ॥ १९९ ॥ कायठिई मणुयाणं, अंतरं तेसिमं भवे । अणंतकालमुक्कोस, ॥६९९॥ Jain Education ww.jainelibrary.org a For Private Personal Use Only l

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408