________________
जीवाजीव विभक्ति
उत्तराध्य. सम्भव इति भावना । खचरानाह-'चम्मे उ'त्ति प्रक्रमात् 'चर्मपक्षिणः' चर्मचटकाप्रभृतयः, चर्मरूपा एव हि
तेषा पक्षा इति, तथा रोमप्रधानाः पक्षा रोमपक्षास्तद्वन्तः रोमपक्षिणः-राजहंसादयः 'समुद्गपक्षिणः' समुद्काबृहद्वृत्तिः
कारपक्षवन्तः, ते च मानुषोत्तरादहिवीपवर्तिनः, 'विततपक्षिणः' ये सर्वदा विस्तारिताभ्यामेव पक्षाभ्यामासते । ॥६९९॥ इह च यत्क्षेत्रस्थित्यन्तरादि प्रत्येकं प्राक्तनेन सदृशमपि पुनः पुनरुच्यते न पुनरतिदिश्यते तत्प्रपञ्चितज्ञविनेयानुग्र
हार्थमेवंविधा अपि प्रज्ञापनीया एवेति ख्यापनार्थ चेत्यदुष्टमेवेति भावनीयमिति पञ्चविं(चतुर्विशतिसूत्रार्थः इत्थं तिरथोऽभिधाय मनुजानभिधातुमाह
मणुया दुविहभेया उ, ते मे कित्तयओ सुण । समुच्छिमाइ मणुया, गम्भवक्कंतिया तहा ॥ १९३ ॥ गन्भ४ वक्कंतिया जे उ, तिविहा ते वियाहिया । अकम्मकम्मभूमा य, अंतरद्दीवगा तहा ॥ १९४॥ पनरस तीसद इविहा, भेआ अट्ठवीसई । संखा उ कमसो तेसिं, इह एसा वियाहिया ॥१९५॥ संमुच्छिमाण एसेव, भेओ
होइ आहिओ। लोगस्स एगदेसंमि, ते सव्वेवि वियाहिया ॥ १९६॥ संतई पप्पणाईया, अपज्जवसिया|विय । ठिई पडुच्च साईया, सपजवसियावि य ॥१९७ ॥ पलिओवमाई तिन्नि य, उक्कोसेण वियाहिया।
आउठिई मणुयाणं, अंतोमुहुतं जहन्नयं ॥ १९८ ॥ पलिओवमाइं तिन्नि उ, उक्कोसेण वियाहिया। पुव्वकोडिपुटुत्तेणं, अंतोमुहृत्तं जहन्नयं ॥ १९९ ॥ कायठिई मणुयाणं, अंतरं तेसिमं भवे । अणंतकालमुक्कोस,
॥६९९॥
Jain Education
ww.jainelibrary.org
a
For Private Personal Use Only
l