SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ SACROCOCCASNORM इति जलचरभेदानाह-'मत्स्याः' मीनाः 'कच्छपाः' कूर्माः गृहन्तीति ग्राहाः-जलचरविशेषा मकराः सुसुमारा अपि तद्विशेषा एव । 'लोएगदेसे'त्यादिसूत्राणि पट् क्षेत्रकालभावाभिधायीनि, तथेह पृथक्त्वं द्विप्रभृत्यानवान्तम्। स्थलचरभेदानाह-परि-समन्तात्सर्पन्ति-गच्छन्तीति परिसर्पाः, एकखुरादयश्च हयादिप्रभृतिभिर्यथाक्रम योज्यन्ते, तत एकः खुरः-चरणे येपामधोवलूस्थिविशेषो येषां ते एकखुराः-हयादयः एवं 'द्विखुराः' गवादयो । गण्डी-पद्मकर्णिका तद्वदृत्ततया पदानि येषां ते गण्डीपादाः-गजादयः 'सणप्फ'त्ति सूत्रत्वात्सह नखैःनखरात्मकैवर्तन्त इति सनखानि तथाविधानि पदानि येषां ते सनखपदाः-सिंहादयः। 'भुओरगपरिसप्पा यत्ति परिसर्पशब्दः प्रत्येकमभिसम्बध्यते, ततो भुजा इव भुजाः-शरीरावयव विशेषास्तैः परिसर्पन्तीति भुजपरिसः, उरो-वक्षस्तेन परिसर्पन्तीत्युर परिसाः, तस्यैव तत्र प्राधान्यात्, गोधादयः अहिः-सर्पस्तदादय इति यथा३ क्रमं योगः, एते च 'एकैके' इति प्रत्येकम् 'अनेकधा' अनेकभेदाः, गोधेरकनकुलादिभेदतो गोणसहाचप्रलापादिभेदतः । पल्योपमानि तु त्रीण्युत्कृष्टेन तु साधिकानि पूर्वकोटीपृथक्त्वेन-उक्तरूपेण, पल्योपमायुपो हि ते न पुन स्तत्रैवोत्पद्यन्ते, ये तु पूर्वकोट्यायुषो मृत्वा तत्रैवोपजायन्ते तेऽपि सप्ताष्ट वा भवग्रहणानि यावत्, पञ्चेन्द्रियनर४ तिरश्चामधिकनिरन्तरभवान्तरासम्भवात् , उक्तं हि-"सत्त? भवा उ तिरिमणुग'त्ति, अत एतावत एवाधिकस्य । १ सप्ताष्टभवान् तिर्यग्मनुष्याः । पल्योपमानि तीत प्रत्येकम् 'अनेकधा प्राधान्यात्, गोधात परिसर्पन्तीति जिप्पा यति । न्तरासम्भवात्, उक्त सजायन्ते तेऽपि ससाट वाण, पल्योपमायुपोहिते दप्तरा.११७ For Private Personal Use Only T rainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy