________________
***
उत्तराध्य. बृहद्धृत्तिः ॥६९८॥
३६
***************
तेसिमं भवे । कालं अणंतमुक्कोस, अंतोमुहुत्तं जहन्नयं ॥ १८५॥ विजढंमि सए काए, थलयराणं तु अंतरं। जीवाजीव चम्मे उ लोमपक्खी या, तइया समुग्गपक्खिया ॥ १८६॥ विययपक्खी य बोद्धवा, पक्खिणो य चउ
विभक्ति० विहा । लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया ॥ १८७॥ संतई पप्पडणाईया, अपज्जवसियावि य । ठिई पडुच्च साईया, सपजवसियावि य ॥ १८८॥ पलिओवमस्स भागो, असंखिजइमो भवे । आउठिई खहयराणं, अंतोमुहुत्तं जहन्नयं ॥ १८९॥ असंखभागो पलियस्स, उक्कोसेण उ साहिओ। पुवकोडीपुहुत्तेणं, अंतोमुहुत्तं जहन्नयं ॥१९०॥ कायठिई खहयराणं, अंतरं ते(रेयं)वियाहियं । कालं अणंतमुकोसं, अंतोमुहुत्तं जहन्नयं ॥१९१॥ एएसिं वन्नओ चेव, गंधओरसफासओ। संठाणादेसओवावि, विहाणाई सहस्ससो १९२|
पञ्चेन्द्रियेत्यादि सूत्राणि पञ्चविं(चतुर्वि)शतिर्व्याख्यातप्रायाण्येव, नवरमाद्यसूत्रद्वयमुद्देशतो भेदाननन्तरग्रन्थसम्बन्धं चाभिदधाति, अत्र संमूर्च्छनं संमूर्छा-अतिशयमूढता तया निवृत्ताः संमूछिमाः, यदिवा समित्युत्पत्तिस्थानपुद्गलैः सहकीभावेन मूर्च्छन्ति-तत्पुद्गलोपचयात्समुच्छ्रिता भवन्तीत्यौणादिक इम्प्रत्यये संमूच्छिमास्ते च ते तिर्यश्चः संमूछिमतियञ्चो ये मनःपर्याप्त्यभावतः सदा संमूञ्छिता इबावतिष्ठन्ते, तथा गर्भे व्युत्क्रान्तिर्येषां तेऽमी गर्भव्यु-४६९८॥ क्रान्तिकाः । जले चरन्ति-गच्छन्ति चरेर्भक्षणमित्यर्थ इति भक्षयन्ति चेति जलचराः, एवं स्थलं-निर्जलो भूभागस्तस्मिंश्चरन्तीति स्थलचराः, तथा 'खहयर'त्ति सूत्रत्वात्खम्-आकाशं तस्मिंश्चरन्तीति खचराः। 'यथोद्देशं निर्देश:
SIw.ininelibrary.org
Jan Edukan
For Private Personal Use Only