Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 405
________________ ४ सद्भावेन निश्चयतस्तत्पाठसम्भवः, अन्येषां व्यवहारत एवेत्येवमभिधानम् ॥ उक्तमेवार्थ विनेयानुग्रहाय व्यतिरेकत 2 आह-ये भवन्ति 'अभवसिद्धयः' अभव्याः प्राग्वद्वचनव्यत्ययः, ग्रन्धिः-उक्तरूपस्तद्योगाद्वन्थयस्त एव ग्रन्थिकास्ते च ते सत्त्वाश्च प्रन्थिकसत्त्वाः, अभिन्नग्रन्थय इत्यर्थः, तथाऽनन्तः-अपर्यवसितः संसार एषामित्यनन्तसंसारा-ये न कदाचिन्मुक्तिसुखमवाप्स्यन्ति अभव्याः "भवावि ते अणंते"त्यादिवचनतो भन्या वा ते संक्लिष्टानि-अशुभानि कर्माणि-ज्ञानावरणीयादीनि एषामिति संक्लिष्टकर्माण इत्याह, 'अभविय'त्ति सूत्रत्वाद् 'अभव्या' अयोग्याः 'उत्तरज्झाय'त्ति वचनव्यत्ययादुत्तराध्यायेषूत्तराध्यायविषयेऽध्ययन इति गम्यते, यद्वा 'उत्तर'त्ति प्राग्वत्पदैकदेशेऽपि पदद र्शनादुत्तराध्ययनानि तेषामध्यायः-पाठ उत्तराध्यायस्तस्मिन् , तदनेन विशिष्टयोग्यतायामेव तात्त्विकैतदध्ययनस४द्भावलक्षणं माहात्म्यमुक्तमिति गाथाद्वयार्थः ॥ यतश्चैवमतिमाहात्म्यवन्त एव उत्तराध्यायास्ततो यद्विधेयं तदाह- है तम्हा जिणपन्नत्ते अणंतगमपज्जवेहि संजुत्ते । अज्झाएँ जहाजोगं गुरूपसाया अहिज्झिज्जा ॥५५१॥ ॥ इति श्री उत्तराध्ययननियुक्तिः श्री भद्रबाहुस्वामिभिः कृता समाप्ता॥ । तस्माजिनैः-श्रुतजिनादिभिः प्ररूपिताः-प्रज्ञप्तास्तान , अनन्ताश्च ते गमाश्च-अर्थपरिच्छित्तिप्रकाराः पर्यवाश्च& शब्दपर्यवार्थपर्यवरूपा अनन्तगमपर्यवास्तैः, समिति-सम्यग भृशं वा युक्ताः-संयुक्तास्तान् 'अध्यायान्' प्रक्रमादुत्तराध्यायान् 'जहाजोगंति योग-उपधानादिरुचितव्यापारस्तदनतिक्रमेण यथायोगं गुरूणां प्रसादः-चित्तप्रसन्नता Jain Education in For Private & Personel Use Only (M ainelibrary.org

Loading...

Page Navigation
1 ... 403 404 405 406 407 408