Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 406
________________ उत्तराध्य. है गुरुप्रसादस्तस्माद्धेतोः 'अधीयेत्' पठेत् , न त्वेतदध्ययनयोग्यतावाप्तौ प्रमादं कुर्यादिति भावः, गुरुप्रसादादिति चाभि- जीवाजीव धानमध्ययनार्थिनाऽवश्यं गुरवः प्रसादनीयाः तदधीनत्वात्तस्येति ख्यापनार्थमिति गाथार्थः । 'इति' परिसमाप्तौ, विति बृहद्वृत्तिः ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्या॥७१३॥ चार्यविरचितायां शिष्यहितायां जीवाजीवविभक्तिनामकं षट्त्रिंशमध्ययनं समाप्तमिति ॥ ३६॥ ॥ इति श्रीउत्तराध्ययनसूत्रं श्रीशान्त्याचार्टीयशिष्यहिताख्यव्याख्योपेतं समाप्तम् ॥ RASUSASTRE ॥७१३॥ Jain Education Inter For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 404 405 406 407 408