Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य. बृहद्वृत्तिः
Chart
३६
कंदप्पमाभिओगं किब्बिसियं मोहमासुरत्तं च । एयाओ दुग्गईओ मरणंमि विराहया हुँति ॥२५४ ॥ जीवाजीच मिच्छादसणरत्ता, सनियाणा हु हिंसगा । इय जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ॥२५५ ॥ सम्म-13 इंसणरत्ता अनियाणा सुक्कलेसमोगाढा । इय जे मरंति जीवा सुलभा तेसिं भवे बोही ॥ २५६॥ मिच्छा- विभक्ति० दसणरत्ता सनियाणा कण्हलेसमोगाढा । इय जे मरंति जीया तेसिं पुण दुल्लहा बोही ॥ २५७ ॥ । 'कंदप्प'त्ति कन्दर्पभावना प्राग्वत्, पदेऽपि पदैकदेशस्य दर्शनात् , एवमभियोग्यभावना किल्बिषभावना मोहभावना 'आसुरत्तं च'त्ति आसुरत्वभावना च, एताः कन्दर्पादिभावना दुर्गतिहेतुतया दुर्गतयो 'नडुलोदकं पादरोग' इति न्यायात् , दुर्गतिश्चेहार्थाद्देवदुर्गतिः, तद्वशतो हि संव्यवहारतश्चारित्रसत्तायामप्येतद्विधनिकायोत्पत्तिरेव, चरणविकलतायां तु नानागतिभाजनतैव, उक्तं हि-"जो संजओवि एयासु अप्पसत्थासु भावणं कुणइ । सो तविहेसु गच्छति सुरेसु भइओ चरणहीणो ॥ १ ॥"कदा ? इत्याह-'मरणे' मरणसमये, कीदृश्यः सत्यः ? इत्याहविराधिकाः सम्यग्दर्शनादीनामिति गम्यते 'भवन्ति' जायन्ते, इह च मरण इत्यभिधानं पूर्वमेतत्सत्तायामप्युत्तरकालं शुभभावे सुगतेरपि सम्भवात् । मिथ्यादर्शनम्-अतत्त्वे तत्त्वाभिनिवेशरूपं तस्मिन् रक्ताः-आसक्ता मिथ्यादर्शनरताः,
॥७०७॥ सम्यक्त्वादिविराधनायां ह्येतदासक्तिरेव भवति, सह निदानेन-साभिष्वङ्गप्रार्थनारूपेण वर्तन्त इति सनिदानाः 'हुः'
१ यः संयतोऽपि एताभिरप्रशस्ताभिः भावनां करोति । स तद्विधेषु गच्छति सुरेषु भक्तश्चरणहीनः ॥ १ ॥
Jain Education Inter
For Private & Personel Use Only
RUjainelibrary.org
S

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408