Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
बहु आगमविन्नाणा समाहि उप्पायगा य गुणगाही । एएण कारणेणं अरिहा आलोयणं सोउं ॥२६॥ बहुः-अङ्गोपाङ्गादिबहुभेदतया बह्वर्थतया वा स चासावागमश्च-श्रुतं बह्वागमस्तस्मिन् विशिष्टज्ञानम्-अवगम एषामिति बहागमविज्ञानाः 'समाहित्ति समाधेः-उक्तरूपस्योत्पादका-जनकाः, किमुक्तं भवति ?-देशकालाशयादिविज्ञतया समाधिमेव मधुरगम्भीरभणितिप्रभृतिभिरालोचनादातॄणामुत्पादयन्ति, चशब्दो भिन्नक्रमस्ततः 'गुणग्गाहि य'त्ति गुणग्राहिणश्च उपबृंहणार्थ परेषां सम्यग्दर्शनादिगुणग्रहणशीलाः 'एएण कारणेणन्ति 'एतैः' अनन्तरमेव विशेषणतयोपात्तैर्बह्वागमविज्ञानत्वादिभिः 'कारणैः' हेतुभिः 'अर्हाः' योग्या भवन्त्याचार्यादय इति गम्यते 'आलोचनां' विकटनामर्थात्परैर्दीयमानां 'श्रोतुम्' आकर्णयितुम् , एते ह्यालोचनाश्रवणफलं परेषां विशुद्धिलक्षणं सम्पादयितुमीशते, व्यत्ययश्च सर्वत्र प्राग्वदिति सूत्रार्थः ॥ इत्थमनशनस्थितेन यत्कृत्यं तत्सप्रसङ्गमुपदर्य है सम्प्रति कन्दादिभावनानां यत्परिहार्यत्वमुक्तं तत्र यत्कुर्वता ता भवन्ति तत्परिहारेणैव तासां परिहारो न चा
ज्ञातस्यायमिति ज्ञापनार्थमाह2ी कंदप्पकोक्कुईया तह सीलसहावहासविगहाहिं । विम्हावितो य परं कंदप्पं भावणं करइ ॥ २६१ ॥ मंताजोगं काउंईकम्मं च जे पति । सायरसइड्डिहेडं अभिओगं भावणं कुणइ ॥२६२॥ नाणस्स केवलीणं धम्मायरियस्स संघसाहणं । माई अवन्नवाई किब्यिसियं भावणं कुणइ ॥२६३ ॥ अणुबद्धरोसपसरो तह य
Jain Education
a
l
For Private Personal Use Only
AMw.jainelibrary.org

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408