Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥७०९ ॥
Jain Education Intera
निमित्तंमि होइ पडि सेवी । एएहिं कारणेहिं आसुरियं भावणं कुणइ ॥ २६४ ॥ सत्थरगहणं विसभक्खणं च जलणं च जलपवेसो य । अनयारभंडसेवी जम्मणमरणाणि बंधंति ॥ २६५ ॥
'iauratकुईया' इति कन्दर्प:- अट्टहासहसनम् अनिभृतालापाश्च गुर्वादिनाऽपि सह निष्ठुरवक्रोक्त्यादिरूपाः कामकथोपदेशप्रशंसाथ कन्दर्पो, यत उक्तम् - " कहकहकहस्स हसणं कंदप्पो अणिहुया य संलावा । कंदष्पकहाकहणं कंदप्पुवएससंसा य ॥ १ ॥” कौकुच्यं द्विधा - कायकौक्कुच्यं वाक्कौनुच्यं च तत्र कायकौकुच्यं यत्स्वयमह - सन्नेव भ्रूनयनवदनादि तथा करोति यथाऽन्यो हसति, उक्तञ्च - "भुमनयणदसनच्छएहिं करचरणकण्णमाईहिं । तं तं करेइ जह जह हसइ परो अत्तणा अहसं ॥ २ ॥" यत्तु तज्जल्पति येनान्यो हसति तथा नानाविधजीवविरुतानि | मुखातोद्यवादितां च विधत्ते तद्वाक्कौकुच्यम्, उक्तं हि - "वायाए कुक्कुइओ तं जंपर जेण हस्सए अन्नो । णाणावि - हजीवरुए कुवर मुहतूरए चेव ॥ ३ ॥ ततः कन्दर्पश्च कौकुच्यं च कन्दर्पकौ कुच्ये कुर्वन्निति शेषः 'तह' त्ति येन प्रकारेण परस्य विस्मय उपजायते तथा यच्छीलं च - फलनिरपेक्षा वृत्तिः स्वभावश्च - परविस्मयोत्पादनाभिसन्धिनैव
१ कहकहकहस्य हसनं कन्दर्पोऽनिभृताचोल्लापाः । कन्दर्पकथाकथनं कन्दर्पोपदेशप्रशंसा च ॥ १ ॥ २ भ्रूनयनदशनच्छदैः करचरणकर्णादिभिः । तत्तत्करोति यथा यथा हसति पर आत्मनाऽहसन् || २ || ३ वाचा कुक्रोचिकस्तज्जल्पति येन इसत्यन्यः । नानाविधजीवरुतान् करोति मुखतूर्याणि वा ॥ ३ ॥
For Private & Personal Use Only
जीवाजीव
विभक्ति०
३६
॥७०९ ॥
inelibrary.org

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408