Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
***
उत्तराध्य. बृहद्धृत्तिः ॥६९८॥
३६
***************
तेसिमं भवे । कालं अणंतमुक्कोस, अंतोमुहुत्तं जहन्नयं ॥ १८५॥ विजढंमि सए काए, थलयराणं तु अंतरं। जीवाजीव चम्मे उ लोमपक्खी या, तइया समुग्गपक्खिया ॥ १८६॥ विययपक्खी य बोद्धवा, पक्खिणो य चउ
विभक्ति० विहा । लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया ॥ १८७॥ संतई पप्पडणाईया, अपज्जवसियावि य । ठिई पडुच्च साईया, सपजवसियावि य ॥ १८८॥ पलिओवमस्स भागो, असंखिजइमो भवे । आउठिई खहयराणं, अंतोमुहुत्तं जहन्नयं ॥ १८९॥ असंखभागो पलियस्स, उक्कोसेण उ साहिओ। पुवकोडीपुहुत्तेणं, अंतोमुहुत्तं जहन्नयं ॥१९०॥ कायठिई खहयराणं, अंतरं ते(रेयं)वियाहियं । कालं अणंतमुकोसं, अंतोमुहुत्तं जहन्नयं ॥१९१॥ एएसिं वन्नओ चेव, गंधओरसफासओ। संठाणादेसओवावि, विहाणाई सहस्ससो १९२|
पञ्चेन्द्रियेत्यादि सूत्राणि पञ्चविं(चतुर्वि)शतिर्व्याख्यातप्रायाण्येव, नवरमाद्यसूत्रद्वयमुद्देशतो भेदाननन्तरग्रन्थसम्बन्धं चाभिदधाति, अत्र संमूर्च्छनं संमूर्छा-अतिशयमूढता तया निवृत्ताः संमूछिमाः, यदिवा समित्युत्पत्तिस्थानपुद्गलैः सहकीभावेन मूर्च्छन्ति-तत्पुद्गलोपचयात्समुच्छ्रिता भवन्तीत्यौणादिक इम्प्रत्यये संमूच्छिमास्ते च ते तिर्यश्चः संमूछिमतियञ्चो ये मनःपर्याप्त्यभावतः सदा संमूञ्छिता इबावतिष्ठन्ते, तथा गर्भे व्युत्क्रान्तिर्येषां तेऽमी गर्भव्यु-४६९८॥ क्रान्तिकाः । जले चरन्ति-गच्छन्ति चरेर्भक्षणमित्यर्थ इति भक्षयन्ति चेति जलचराः, एवं स्थलं-निर्जलो भूभागस्तस्मिंश्चरन्तीति स्थलचराः, तथा 'खहयर'त्ति सूत्रत्वात्खम्-आकाशं तस्मिंश्चरन्तीति खचराः। 'यथोद्देशं निर्देश:
SIw.ininelibrary.org
Jan Edukan
For Private Personal Use Only

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408