Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
णिओए णं भंते ! णिओदेत्ति कालओ केचिरं होइ?, जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अणंतकालं अणंताओ ओसप्पिणीओ खेत्तओ अड्डाइजा पोग्गलपरियट्टा वा । वायरनिओयपुच्छा, जहण्णणं अंतोमुहुर्त उकोसेणं सत्तरिसागरोवमकोडाकोडीओ । सुहुमनिगोयपुच्छा, जहण्णेणं अंतोमुहुत्तं उक्कोसेणं असंखेज कालं"ति । तथाऽसङ्ख्यकालमुस्कृष्टं पनकजीवानामन्तरं, तत उद्धृत्य हि पृथिव्यादिपूत्पत्तव्यं, तेषु चासङ्खयेयकालैब कायस्थितिरिहापि तथाऽ|भिधानादिति चतुर्दशसूत्रार्थः ॥ प्रकृतमुपसंहरन्नुत्तरग्रन्थं च सम्बन्धयितुमिदमाह| इचेए थावरा तिविहा, समासेण वियादिया। इत्तो उ तसे तिविहे, वुच्छामि अणुपुव्वसो ॥१०॥ | 'इति' इत्येप्रकाराः 'एते' पृथिव्यादयः स्थानशीलाः स्थायराः 'त्रिविधाः' त्रिप्रकाराः, प्रयाणामप्यमीषां खय|मवस्थितिखभावत्वात् , 'समासेन' सङ्केपेण व्याख्याताः, विस्तरतो झमीषां बहुतरा भेदाः । 'अतः' स्थावरविभक्तेरनन्तरं 'तुः' पुनरर्थः प्रसांस्त्रिविधान् वक्ष्यामि 'अणुपुत्वसो'त्ति आनुपूर्येति सूत्रार्थः ॥ | तेऊ वाऊ य बोद्धव्वा, ओराला य तसा तहा। इच्चेए तसा तिविहा, तेर्सि भेए सुणेह मे ॥ १०७॥ ___ १ निगोदो भदन्त ! निगोद इति कालतः कियच्चिरं भवति ?, जघन्येनान्तर्मुहूर्त्तमुत्कर्षेणानन्तं कालं अनन्ता अवसर्पिण्यः क्षेत्रतोऽर्धत|तीयाः पुद्गलपरावर्ता वा । बादरनिगोदे पृच्छा जघन्येनान्तर्मुहूर्तमुत्कर्षतः सप्ततिः सागरोपमकोटीकोटयः । सूक्ष्मनिगोदे पृच्छा, जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽसंख्येयं कालं
उत्तरा.११६
HALIHnn
For Private & Personel Use Only
H
ww.jainelibrary.org

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408