SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ णिओए णं भंते ! णिओदेत्ति कालओ केचिरं होइ?, जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अणंतकालं अणंताओ ओसप्पिणीओ खेत्तओ अड्डाइजा पोग्गलपरियट्टा वा । वायरनिओयपुच्छा, जहण्णणं अंतोमुहुर्त उकोसेणं सत्तरिसागरोवमकोडाकोडीओ । सुहुमनिगोयपुच्छा, जहण्णेणं अंतोमुहुत्तं उक्कोसेणं असंखेज कालं"ति । तथाऽसङ्ख्यकालमुस्कृष्टं पनकजीवानामन्तरं, तत उद्धृत्य हि पृथिव्यादिपूत्पत्तव्यं, तेषु चासङ्खयेयकालैब कायस्थितिरिहापि तथाऽ|भिधानादिति चतुर्दशसूत्रार्थः ॥ प्रकृतमुपसंहरन्नुत्तरग्रन्थं च सम्बन्धयितुमिदमाह| इचेए थावरा तिविहा, समासेण वियादिया। इत्तो उ तसे तिविहे, वुच्छामि अणुपुव्वसो ॥१०॥ | 'इति' इत्येप्रकाराः 'एते' पृथिव्यादयः स्थानशीलाः स्थायराः 'त्रिविधाः' त्रिप्रकाराः, प्रयाणामप्यमीषां खय|मवस्थितिखभावत्वात् , 'समासेन' सङ्केपेण व्याख्याताः, विस्तरतो झमीषां बहुतरा भेदाः । 'अतः' स्थावरविभक्तेरनन्तरं 'तुः' पुनरर्थः प्रसांस्त्रिविधान् वक्ष्यामि 'अणुपुत्वसो'त्ति आनुपूर्येति सूत्रार्थः ॥ | तेऊ वाऊ य बोद्धव्वा, ओराला य तसा तहा। इच्चेए तसा तिविहा, तेर्सि भेए सुणेह मे ॥ १०७॥ ___ १ निगोदो भदन्त ! निगोद इति कालतः कियच्चिरं भवति ?, जघन्येनान्तर्मुहूर्त्तमुत्कर्षेणानन्तं कालं अनन्ता अवसर्पिण्यः क्षेत्रतोऽर्धत|तीयाः पुद्गलपरावर्ता वा । बादरनिगोदे पृच्छा जघन्येनान्तर्मुहूर्तमुत्कर्षतः सप्ततिः सागरोपमकोटीकोटयः । सूक्ष्मनिगोदे पृच्छा, जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽसंख्येयं कालं उत्तरा.११६ HALIHnn For Private & Personel Use Only H ww.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy