________________
उत्तराध्य.
बृहद्वृत्तिः
॥६९३॥
RESTAURAXXA*S*
'तेउति तेजोयोगात्तेजांसि-अ[त्रा]प्रयस्तद्वर्तिनो जीवा अपि तथोक्ताः, एवं 'वाऊ'त्ति यान्तीति याययो-वा- जीवाजीव तास्ते च बोद्धव्याः, 'ओराल'त्ति 'उदाराः' एकेन्द्रियापेक्षया प्रायः स्थूला द्वीन्द्रियादय इतियावत् 'चः' समुच्चये प्रसाः 'तथे ति तेनागमोक्तेन प्रकारेण, उपसंहारमाह-'इती'त्यनन्तरोक्तास्त्रस्यन्ति-चलन्ति देशाद्देशान्तरं संक्राम-13
विभक्तिः न्तीति त्रसाः 'त्रिविधाः' त्रिप्रकाराः, तेजोवाय्योश्च स्थावरनामकर्मोदयेऽप्युक्तरूपं त्रसनमस्तीति त्रसत्वं, द्विधा हि
तत्-गतितो लब्धितश्च, यत उक्तम्-“दुविहा खलु तसजीवा-लद्धितसा चेव गतितसा चेव"त्ति, ततश्च तेजोहै वाय्वोर्गतित उदाराणां च लब्धितोऽपि त्रसत्वमिति, उत्तरग्रन्थसम्बन्धनायाह-'तेषा'मिति तेजप्रभृतीनां भेदान् शृणुत 'मे' मम कथयत इति सूत्रार्थः॥ तत्र तावत्तेजोजीवानाह
दुविहा तेउजीवा उ, सुहमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेव दुहा पुणो॥१०८॥ बायरा जे उ |पज्जत्ता, णेगहा ते वियाहिया। इंगाले मुम्मुरे अगणी, अचिं जाला तहेव य ॥१०९॥ उक्का विजू य बो
व्वा, णेगहा एवमायओ। एगविहमनाणत्ता, मुहमा ते वियाहिया ॥११०॥ सुहमा सव्वलोगंमि, लो गदेसे य बायरा । इत्तो कालविभागं तु, तेसिं वुच्छं चउब्विहं ॥१११॥ संतई पप्पऽणाईया, अपज्जवसियावि य । ठिई पडुच्च साईया, सपज्जवसियावि य ॥११२॥ तिन्नेव अहोरत्ता, उक्कोसेण वियाहिया । आउ१ द्विविधाः खलु त्रसजीवाः-लब्धित्रसाश्चैव गतित्रसाश्चैव
Jain Education
OR
For Private & Personel Use Only
Baw.jainelibrary.org