________________
RASAR
ठिई तेऊणं, अंतोमुहत्तं जहन्नयं ॥११३ ॥ असंखकालमुक्कोसा, अंतोमुहत्तं जहन्नयं । कायठिई तेऊणं, तं कायं तु अमुंचओ ॥ ११४ ॥ अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नयं । विजदंमि सए काए, तेउजीवाण अं
तरं ॥११५॥ एएसि वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाइं सहस्ससो॥११६॥ NI दुविहेत्यादिसूत्राणि नव प्रायः प्राग्वत्, नवरम् 'अङ्गारः' विगतधूमज्वालो दह्यमानेन्धनात्मकः 'मुर्मुरः' भस्ममि
श्राग्निकणरूपः 'अग्निः' इहोक्तभेदातिरिक्तो वह्निः 'अर्चिः' मूलप्रतिबद्धा ज्वलनशिखा, दीपशिखेत्यन्ये, 'ज्वाला' छिन्नमूला ज्वलनशिखैवेति सूत्रनवकार्थः ॥ उक्तास्तेजोजीवाः, वायुजीवानाह
दुविहा वाउजीवा य, सुहुमा बायरा तहा । पजत्तमपज्जत्ता, एवमेव दुहा पुणो ॥ ११७ ॥ पायरा जे उ पज्जत्ता, पंचहा ते पकित्तिया। उक्कलियामंडलियाघणगुंजासुडवाया य ॥ ११८ ॥ संवगवाए य, णे-18
गहा एवमाअओ। एगविहमणाणत्ता, सुहमा तत्थ वियाहिया ॥११९॥ सुहमा सव्वलोगंमि, लोगदेसे ४य बायरा । इत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥ १२०॥ संतई पप्पऽणाईया, अपज्जवसियावि या ४ ठिई पडच साईया, सपज्जवसियावि य ॥१२१॥ तिन्नेव सहस्साई, वासाणुक्कोसिया भवे। आउठिई वाऊणं, अंतोमुहत्तं जहन्नयं ॥ १२२ ॥ असंखकालमुक्कोसा, अंतोमुत्तं जहन्नयं । कायठिई वाऊणं, तं कायं तु अमुं
Jain Educationalisa
For Private & Personel Use Only
www.jainelibrary.org