Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 316
________________ उत्तराध्य. बृहद्धृत्तिः ॥६६॥ +SAX झगिति तत्करणे बहुतरदोषसम्भवात् , तथा चागमः-"देहम्मि असंलिहिए सहसा धाऊहि खिजमाणाहिं। अनगारगजायइ अट्टज्झाणं सरीरिणो चरमकालंमि ॥१॥ कदा ?-कालधर्मे' आयुःक्षयलक्षणे मृत्युखभावे 'उपस्थिते' प्रत्या तिमार्गासन्नीभूते, तथा 'त्यक्त्वा' अपहाय 'माणुसं'ति मानुषीं-मनुष्यसम्बन्धिनी 'बुन्दि' शरीरं 'प्रभुः' वीर्यान्तरायक्षयतो विशिष्टसामर्थ्यवान् 'दुक्खे'त्ति 'दुःखैः' शारीरमानसैः 'विमुच्यते' विशेषेण त्यज्यते, तन्निबन्धनकापगमत इति भावः । कीदृशः सन् ? इत्याह-'निर्ममः' अपगतममीकारः 'निरहङ्कारः' अहममुकजातीय इत्याद्यहङ्काररहितः, ईदृक्षः कुतः, यतो वीतरागः प्राग्वद् विगतरागद्वेषः, तथा 'अनाश्रवः' कर्माश्रवरहितो मिथ्यात्वादितद्धत्वभावात् संप्राप्तः 'केवलज्ञानम्' उक्तरूपं 'शाश्वत' कदाचिदव्यवच्छेदात् 'परिनिवृतः' अखास्थ्यहेतुकर्माभावतः सर्वथा खस्थीभूत इति विंशतिसूत्रभावार्थः । 'इति' परिसमाप्तो, ब्रवीमीति पूर्ववत् । गतोऽनुगमो, नयाश्च प्राग्वत् ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यविरचितायां शिष्यहितायामनगारमार्गगतिनामकं पञ्चत्रिंशत्तममध्ययनं समाप्तम् ॥ ३५ ॥ इत्युत्तराध्ययनश्रुतस्कन्धे श्रीशान्त्याचार्यविहिता शिष्यहितानाम्नी अनगारमार्गगतिनामक पञ्चत्रिंशत्तमाध्ययनवृत्तिः ||६६८॥ SASSANASANA-963 XSEX १ देहेऽसंलिखिते सहसा धानुषु क्षीयमाणेषु । जायते आध्यानं शरीरिणश्चरमसमये ॥ १॥ JainEducation Intera For Private Personal use only ainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408