Book Title: Tribhuvansinh Kumar Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 4
________________ चरित्र // 2 // त्रिभुवन | ति श्रुत्वा तैः सर्वैरपि राजवगैरित्थमेव कथितं, जो प्रनो! तवैव प्रसादेन सर्वमपीदं सुखं / | जुज्यते, नान्यस्य कस्यापि प्रसादेन, सर्वपरिकरेणापीत्थमेवोक्तं. राशीप्रमुखसर्वांतःपुरीजिर पीत्थमेवोक्तं. तदातीवहृष्टेन राज्ञा मनसि चिंतितं यन्मयैव दत्तमेते सर्वेऽपि राजवर्गीया वि संसंति. साहंकारःसन् पुनःस चिंतयति नूनं मत्सहयशस्त्रिजुवने कोऽपि नास्ति.इति चिंतयमान् सन् स इंज्वन्निजात्मानं मन्यते. यतः-चेतोहरा युवतयः स्वजनोऽनुकूलः। सबांधवाः | प्रणयगर्भगिरश्च नृत्याः // गर्जति दंतिनिवहास्तरलास्तुरंगाः / सन्मीलने नयनयोन हि किं चिदस्ति // 1 // एवं सनामध्ये स्थित्वा स सर्वदा मनसि चिंतयति. अथैकदा तेन राज्ञा Fall विविधाजरणालंकृतांगो निजपुत्र स्त्रिनुबनसिंहकुमारोऽश्वक्रीमां कुर्वाणो दृष्टः. तं दृष्ट्वा राज्ञा खमनसि चिंतितं, अहो मत्प्रसादेन ममायं पुत्रः कीदृशी लीलां करोति ? एवं ध्यात्वा सा. हंकारेण राज्ञा स त्रिनुवनसिंहकुमारः स्वपाश्चें समाकारितः, पृष्टं च, भो कुमार! यदेवं. विधां लीला त्वं कुरुषे, तत्कस्य प्रसादेन ? इति वारत्रयं राज्ञा कुमारस्य पृष्टं. ततः पश्चाहि मृश्य कुमारेणोक्तं-सुखस्य दुःखस्य न कोऽपि दाता / परो ददातीति कुबुद्धिरेषा॥ पुराकृतं / // 2 //

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 52