Book Title: Tribhuvansinh Kumar Charitram Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 3
________________ त्रिभुवन चरित्र // श्रीजिनाय नमः॥ // श्रीचारित्रविजयगुरुभ्यो नमः // // अथ श्रीविन्नुवनसिंहचरित्रं प्रारभ्यते॥ छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाला) श्रीकमलशेखरगुरुभ्यो नमः // आरोहतु गिरिशिखरं / समुज्मुखंघयतु यातु पातालं // | विधिलिखिताक्षरमालं / फलति कपालं न नूपालः॥१॥इत्युदाहरणे कर्मफलोपरि कथा लिख्यते. जंबूमीपे जरतक्षेत्रे मालवदेशे कांतीनगरे महाकालराजा, कालश्री राझी, त्रिजुवनसिंहःपुत्रः, महामंत्रिप्रधानामात्यष्टिसामंतमंगलिकसेनापतिगजपतिवाजिपतितलारषट्त्रिंशद्राजकुलप्रमुखपरिवारपरिवृतोऽसौ राजा राज्यं प्रतिपालयति. एकदा तेन महाकालराझा स्वराज्य महतीं दृष्ट्वा साहंकारं सानिमानं सर्वेषां तेषां प्रधानादीनामुक्तं, जो नो मंज्यादयः सुभटाः! एवं विधं गजहयाद्यतिरेकं यत्सुखं नवनिर्जुज्यते, तत् कस्य प्रसादेन? . // 1 //Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 52