Book Title: Tattvarthvrutti
Author(s): Jinmati Mata
Publisher: ZZZ Unknown
View full book text
________________
मार्गदर्शक :- आचार्य दशमोध्याय म्हाराज
मार्गदर्शक:- आचार्य
राज
अथेदानी मोक्षस्वरूपं प्रतिपादयितुकामो भगवानुमास्वामी पर्यालोचयनि-मोक्षस्ताश्त् केवलज्ञानप्राप्तिपूर्वको भवति । तस्य केवलझानस्योत्पत्तिकारणं कमिति ? इदमेवेति निर्धार्य सूत्रमिदमाह
मोहक्षघाज्ज्ञानदर्शनावरणान्तरायक्षयाच केवलम् ।। १ ।। मोहस्य भयो विध्वंसः मोहक्षयस्तस्मान्मोहश्नयात् । आवरणाशब्दः प्रत्येक प्रयुज्यते । तेन ज्ञानावरण दर्शनावरणन ज्ञानदर्शनावरण ते च अन्तरायश्च ज्ञानदर्शनावरणान्तरायास्तेषां क्षयः ज्ञानदर्शनावरणान्तरायक्षयरतस्मात ज्ञानदर्शनावरणान्तराय क्षयात् । चकारादायुस्विकनामत्रयोद शक्षयाच केवलं केवलज्ञानमु.पद्यते । त्रिपष्टिप्रकृतिक्ष्यात केवल ज्ञानं भवती
त्यर्थः । अष्टाविंशतिप्रकृतयो मोहस्य । पञ्च ज्ञानावरण य । नव दर्शनावरणस्य । पञ्च अन्तराय१० स्य । मनुष्यायुर्वर्जमायुस्त्रयः साधारणातपयश्चेन्द्रियरहित चतुर्मातिन कसिनरकगत्यानुपूर्वी
स्थावरसूक्ष्मतिर्यगतितिर्यमगत्यानुपूर्योद्योतलश्नणाप्रयोदशनामकर्मणः प्रकृतयश्चेति विषष्टिः । ननु मोहज्ञानदर्शनावरणान्तगयक्षत्रात् केवलमित सिद्धे सूत्रगुरुकरणं किमर्थम् ? वाक्यभेदः कर्मणां भयानुक्रमप्रतिपादनार्थः । कोऽसावनुक्रमः ? मोहक्षयः पूर्वमेव भवति । तदनन्तरं क्षोण
कषायगुणस्थाने शानदर्शनावरणान्तरायक्षयो भवति तत्क्षये केवलमुत्पद्यते । मोइक्षयानुक्रम १५ उच्यते-अध्यः प्राणी सम्यग्द्रष्टिीवः परिणामविशुद्धया वर्द्धमानः असंयतसम्यम्ह निदेशसंयल
प्रमत्तसंयताऽप्रमत्तसंयतगुग्गस्थानेबन्यतमगुणस्थान अनन्तानुबन्धिकपायचतुष्टयदर्शनमोइ. त्रितयक्षयो भवति । ततः क्षायिकसम्यग्दृष्टिभूत्वा अप्रमत्तगुणस्थाने अथाप्रवृत्तकरणमगीकृत्य अपूर्व करणाभिमुखो भवति । अथाऽप्रवृत्त करणं किम् ? अपूर्व चारित्रम् अथवा
अथानन्तरम् अप्रवृत्तकरणं कथ्यते । तदपि किम् ? परिणामविशेषा इत्यर्थः । कीडशास्ते अथा. २० प्रवृत्त करणशब्दवाच्या विशिष्ट्रपरिणामा इति चेत् ? उच्यते-“एकस्मिन्न कस्मिन् समये एकैकजी
वस्यासंख्यलोकमा नावच्छिन्नाः परिणामा भवन्ति । तत्राप्रमत्तादिगुणस्थाने पूर्वपूर्णसमये प्रवृत्ता यादृशाः परिणामाम्ताद्दशा एब, अथानन्तरगुत्तरसमयेषु आ समन्तात्प्रवृत्ता विशिष्टचारित्ररूपाः परिणामाः अथाप्रवृत्तकरणशब्दवाच्या भवन्ति । अपूर्वकरणप्रयोगेणापूर्वकरण
क्षपक्रगुणस्थाननामा भूत्वा अभिनवशुभाभिसन्धिना भवन्ति । धHशुक्लध्यानाभिप्रायेण २५ कृशीकृतपापप्रकृतिस्थित्यनुभागः सन् संपतिपुण्यकर्मानुभयः सन् अनिवृसिक रणं लब्ध्या, अनिवृत्तिबादरसाम्परायक्षपकगुणस्थानमधिरोहति। सम्राऽप्रत्याख्यानकपायप्रत्याख्यानकषायाष्टक
१ किमिदमिदमेवेति प्रा०, द०, ज० । २ -दशकक्ष-ता। ३ अथाऽप्रमत्तक-- भार, द., जः । ४ एकस्मिन् समये आ०, ६०, ज० ।५-मानाछिन्ना ता० । ६ -करणलब्ध्या al
-
-.
..
-.
.-..

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648