________________
मार्गदर्शक :- आचार्य दशमोध्याय म्हाराज
मार्गदर्शक:- आचार्य
राज
अथेदानी मोक्षस्वरूपं प्रतिपादयितुकामो भगवानुमास्वामी पर्यालोचयनि-मोक्षस्ताश्त् केवलज्ञानप्राप्तिपूर्वको भवति । तस्य केवलझानस्योत्पत्तिकारणं कमिति ? इदमेवेति निर्धार्य सूत्रमिदमाह
मोहक्षघाज्ज्ञानदर्शनावरणान्तरायक्षयाच केवलम् ।। १ ।। मोहस्य भयो विध्वंसः मोहक्षयस्तस्मान्मोहश्नयात् । आवरणाशब्दः प्रत्येक प्रयुज्यते । तेन ज्ञानावरण दर्शनावरणन ज्ञानदर्शनावरण ते च अन्तरायश्च ज्ञानदर्शनावरणान्तरायास्तेषां क्षयः ज्ञानदर्शनावरणान्तरायक्षयरतस्मात ज्ञानदर्शनावरणान्तराय क्षयात् । चकारादायुस्विकनामत्रयोद शक्षयाच केवलं केवलज्ञानमु.पद्यते । त्रिपष्टिप्रकृतिक्ष्यात केवल ज्ञानं भवती
त्यर्थः । अष्टाविंशतिप्रकृतयो मोहस्य । पञ्च ज्ञानावरण य । नव दर्शनावरणस्य । पञ्च अन्तराय१० स्य । मनुष्यायुर्वर्जमायुस्त्रयः साधारणातपयश्चेन्द्रियरहित चतुर्मातिन कसिनरकगत्यानुपूर्वी
स्थावरसूक्ष्मतिर्यगतितिर्यमगत्यानुपूर्योद्योतलश्नणाप्रयोदशनामकर्मणः प्रकृतयश्चेति विषष्टिः । ननु मोहज्ञानदर्शनावरणान्तगयक्षत्रात् केवलमित सिद्धे सूत्रगुरुकरणं किमर्थम् ? वाक्यभेदः कर्मणां भयानुक्रमप्रतिपादनार्थः । कोऽसावनुक्रमः ? मोहक्षयः पूर्वमेव भवति । तदनन्तरं क्षोण
कषायगुणस्थाने शानदर्शनावरणान्तरायक्षयो भवति तत्क्षये केवलमुत्पद्यते । मोइक्षयानुक्रम १५ उच्यते-अध्यः प्राणी सम्यग्द्रष्टिीवः परिणामविशुद्धया वर्द्धमानः असंयतसम्यम्ह निदेशसंयल
प्रमत्तसंयताऽप्रमत्तसंयतगुग्गस्थानेबन्यतमगुणस्थान अनन्तानुबन्धिकपायचतुष्टयदर्शनमोइ. त्रितयक्षयो भवति । ततः क्षायिकसम्यग्दृष्टिभूत्वा अप्रमत्तगुणस्थाने अथाप्रवृत्तकरणमगीकृत्य अपूर्व करणाभिमुखो भवति । अथाऽप्रवृत्त करणं किम् ? अपूर्व चारित्रम् अथवा
अथानन्तरम् अप्रवृत्तकरणं कथ्यते । तदपि किम् ? परिणामविशेषा इत्यर्थः । कीडशास्ते अथा. २० प्रवृत्त करणशब्दवाच्या विशिष्ट्रपरिणामा इति चेत् ? उच्यते-“एकस्मिन्न कस्मिन् समये एकैकजी
वस्यासंख्यलोकमा नावच्छिन्नाः परिणामा भवन्ति । तत्राप्रमत्तादिगुणस्थाने पूर्वपूर्णसमये प्रवृत्ता यादृशाः परिणामाम्ताद्दशा एब, अथानन्तरगुत्तरसमयेषु आ समन्तात्प्रवृत्ता विशिष्टचारित्ररूपाः परिणामाः अथाप्रवृत्तकरणशब्दवाच्या भवन्ति । अपूर्वकरणप्रयोगेणापूर्वकरण
क्षपक्रगुणस्थाननामा भूत्वा अभिनवशुभाभिसन्धिना भवन्ति । धHशुक्लध्यानाभिप्रायेण २५ कृशीकृतपापप्रकृतिस्थित्यनुभागः सन् संपतिपुण्यकर्मानुभयः सन् अनिवृसिक रणं लब्ध्या, अनिवृत्तिबादरसाम्परायक्षपकगुणस्थानमधिरोहति। सम्राऽप्रत्याख्यानकपायप्रत्याख्यानकषायाष्टक
१ किमिदमिदमेवेति प्रा०, द०, ज० । २ -दशकक्ष-ता। ३ अथाऽप्रमत्तक-- भार, द., जः । ४ एकस्मिन् समये आ०, ६०, ज० ।५-मानाछिन्ना ता० । ६ -करणलब्ध्या al
-
-.
..
-.
.-..