________________
to/२]
दशमोऽध्यायः
विधायनपुंसक वेदविनाशं कृत्वा स्त्रीवेदं समूलकाषं कषित्वा हास्यरस्यरतिशोकभयजुगुप्सालक्षणं नोकषायपट्कं पुंवेदन अपयित्वा क्रोधसज्ज्वलनं मानसज्वलने मानसज्वलनं मायासज्वलने मायासवनं लोभसम्ज्वलने लोभसज्वलनं क्रमे दरकविभागेन विनाशमानयति । बादरकिट्टिरिति कोऽर्थः ? उपायद्वारेण फलं भुक्त्या निजीर्यमाणमुद्धृतशेषमुपहतशक्तिकं कर्म किट्टिरित्युच्यते आव्यकिट्टिवत् । सा किट्टा ५ भवति-वादर किट्टिस्याको दिति चासुरीकर लोभसज्वलनं इशीकृत्य सूक्ष्मसाम्परायक्षपको भूत्वा निःशेषं मोहनीयं निर्मूल्य क्षीणकपायगुणस्थानं स्फेटियमोहनीयभारः सन्नधिरोहति । तस्य गुणस्थानस्यापान्त्य समयेऽन्त्य समयात् प्रथमसमये चिरमसमये निद्रामच द्वे प्रकृती क्षपयित्वा अन्त्यसमये पश्च ज्ञानावरणानि चत्वारि दर्शनावरणानि पश्च अन्तरायान् अपयति । तदनन्तरं केवलज्ञान केवलदर्शनस्वभावं केवलपर्याय- १० मचिन्त्यविभूतिमाहात्म्यं प्राप्नोति ।
tr heart कारणं कथयित्वेदानीं मोक्षकारणं मोक्षस्वरूपश्च । चक्षते भगवन्तःबन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोदो मोक्षः ॥ २ ॥
वन्धस्य हेतवो मिथ्यादर्शनाविरतिप्रमादकषाययोगास्तेषामभावो नूत्रकर्मणामप्रवेशी बन्धवभावः पूर्वोपार्जित कर्मणामेकदेशक्षयों निर्जरा । बन्धहेत्वभावश्व निर्जरा च बन्ध- १५ हेत्वभावनिर्जरेताभ्यां बन्धहेत्वभावनिर्जराभ्याम् । द्वाभ्यां कारणाभ्यां कृत्वा कृत्स्नानां विश्वेषां . कर्मणाम्, विशिष्टम् अन्य जनासाधारणं प्रकृष्टम् एकदेशकर्मक्ष यलक्षणाया निर्जराया उत्कृष्टमा स्यन्तिकं मोक्षर्ण मोक्षः कृत्स्नकर्मविप्रमोक्षो मोक्ष उच्यते । पूर्वपदेन मोक्षस्य हेतुरुक्तः । द्वितीयपदन मोरूपं प्रतिपादितमिति वेदितव्यम् । नन्वत्र सप्तसु तच्त्येषु षट्तत्वस्वरूप प्राकं निजरास्वरूपं न प्रोक्तम् । सत्यम् ; यदि सर्वकर्मक्षयो मोक्षः प्रोक्तस्ततः सामध्योदेव ज्ञायते यदेकदेशेन २० कर्मयोनिर्जरा तेन पृथक्सूत्रं निर्जराला णप्रतिपादकं न विहितमिति वेदितव्यम् । कर्मक्षयो द्विकारो भवति प्रयत्नाप्रयत्नसाध्यविकल्पान् । तत्र अप्रयत्नसाध्यश्चरमोत्तमशरीरस्य नारकति
वायुषां भवति । प्रयत्नसाध्यस्तु कर्मक्षयः कःयते - चतुर्थं पश्चमपष्टसप्तमेषु गुणस्थानेषु मध्येऽन्यतमगुणस्थानेऽनन्तानुबन्धिकषायचतुष्टयस्य मिथ्यात्यमतित्रयस्य क्षयो भवति । अनिवृत्तिबादरसाम्परायसंज्ञकनयम गुणस्थानस्यान्तर्मुहूर्नस्य नव भागाः क्रियन्ते । तत्र प्रथमभागे निद्रा- २५ प्रचलाप्रचला- स्त्यानगृद्धिनरकगतितिर्यग्गत्येकेन्द्रियजातिद्धीन्द्रिय जातित्रीन्द्रियजातिचतुरिन्द्रियजाति नरकग विशयोग्यानुपूर्वीतिर्यग्गतिशयोग्याऽनुपूर्व्यातपोद्यतस्थावरसूक्ष्म साधारणाऽभिधानिकानां षोडशानां कर्मप्रकृतीनां प्रक्षयो भवति । द्वितीयभागे मध्यमकषायाष्टकं नष्टं विधीयते । तृतीयभागे नपुंसक वेदम्छेदः क्रियते । चतुर्थे भागे श्रीवेदविनाशः सृज्यते । पचमे भागे
१ स्थाने ३० द० ज० २ - नोलचि क- आ०, ६० ज० |
J
अ०, ६०, ख० । ४ तत्वरूपम् आ०, ६० ज०
३१५
३ -क्षयनामनिज