________________
तत्त्वार्थवृत्तौ
[१० नोकपायषटकं प्रध्वंस्यते । षष्ठे भागे पुंवेदाभावो रच्यते । सप्तमे भागे सज्वलनक्रोधविध्वंसः कल्प्यते । अष्टमे भागे सज्वलनमानयिनाशः प्रणीयते । नवमे भागे सम्ज्वलनमायाक्षयः क्रियते। लोभसज्वलनं दशमगुणस्थाने प्रान्ते विनाशं गच्छति। निद्रामचले 'द्वादशस्य गुणस्थानस्योपान्त्यसमये विनश्यतः । पञ्चज्ञानाबरणचक्षुरचक्षुरयधिकेवलदर्शनावरणचतुष्टयपश्चान्सरायाणां
५ तदन्त्यसमय क्षयो भवति । सयोगिकेवलिनः कस्याश्चिदपि प्रकृतेः झयो नास्ति । चतुर्दशमार्गदर्शक :- आचार्य श्री सुविधासागर जी महाराज
गुणस्थानस्य द्विचरमसमये द्वासप्ततिप्रकृतिना भयो भवति । कास्ताः १ अन्यतरवेदनीयम, देवगतिः, औदारिक क्रियकाहारकजसकामणशरीरपञ्चकम् , सद्वन्धनपश्चकम् , तत्संघातपञ्चकम् , संस्थानष्टकम, औदारिकर्वक्रियकाहारकशरीरोपाङ्गत्रयम् , संहननषटकम् ,
प्रशस्ताप्रशस्तवर्णपञ्चकम् , सुरभिदुरभिगन्धयम् , प्रशस्ताप्रशस्तरसपश्चकम् , स्पर्शाष्टकम् । १० देवगतिप्रायोग्यानुपूर्व्यम् , अगुरुलघुत्वम् , उपघातः, परघातः, उच्छ्यासः, प्रशस्ता
शस्तविहायोगतिद्वयम , पर्याप्तिः, प्रत्येकशरीरम् , स्थिरत्वमस्थिरत्वम्, शुभत्वमशुभत्वम् , दुर्भगत्वम्, सुम्वरत्वम, दुःस्वरत्वम्, अनादेयत्वमा , अयशस्कीसिः, निर्माणम् , नीचैर्गोत्रम् इति । अयोगिलिचरमसमये त्रयोदश प्रकृतयः भयमुपयान्ति । कास्ताः ?
अन्यतरवेदनीयम, मनुध्यायुः, . मनुष्यगतिः, पञ्चेन्द्रियजातिः, मनुष्यगतिप्रायोग्या१५ नुपूरी, लत्वम्, बादरत्वम्, पर्याप्तकत्वम्, शुभगत्वम्, आदेयत्वम् , ' यश कीर्तिः । तीर्थकरत्वम उठचर्गोत्रश्चेति ।।
अयंतास द्रव्यकर्मप्रकृतीनां झ्यान्मोक्षो भवति आहोस्त्रित् भावकर्मप्रकृतीनामपि श्यान्मोक्षो भवतीति प्रश्ने सूत्रमिदमाहुः
औपशमिकादिभव्यत्यानाञ्च ॥ ३ ॥ २० औपशमिको भात्र आदिर्येषां मिश्रौदग्रिकभावानां ते औपशमिकादयो भाषास्ते च
भव्यत्वञ्च औपशामकादिभव्यत्वानि तेषामौपशमिकादिभव्यत्यानाम् । एतेषां चतुर्णा भावकर्मणां विप्रमाशा मोक्षा भवति । पकारः परस्परसगुचये वर्तते, तेनायमर्थः-न केवलं पौद्गलिककृर नकर्मविप्रमोक्षा मोक्षः किन्तु ऑपशमिकादिभव्यत्वानां भाषकर्मणां विप्रमोक्षो
मोक्षा भवति । भव्यत्वं हि पारिणामिको मावस्तेन भव्यत्वग्रहणात् पारिणामिकेषु भावेषु २५ भव्यत्यस्य व प्रक्षयो भवति नान्येषां जीवत्वसवत्रस्तुत्वामूर्तत्यादीनां पारिणो मिकानां क्षयो
वतते, तत्श्रये शून्यत्वादिप्रसङ्गान् । ननु द्रव्यकर्मनाशे तनिमित्तानामौपशमिकादीनां भावानां स्वयमेवाभावः सिद्धः किमनेन सूत्रेणेति चेन ? सत्यम् । नायमेकान्तो निमित्ताभावेऽपि कार्यभात्रदर्शनात् । दण्डाद्यभावेऽपि घटाविदर्शनात् । अथवा सामर्थ्याल्लब्धस्यापि मायक
मक्ष यस्य सूत्र स्पष्वार्थम् । ३० अथाह कश्चिन्-भावानामुपरमो मोझ आक्षिप्तो भवद्भिस्तथा औपशमिकादिभावपझय
१ द्वादशगुण - आ०, द०. जः। २ प्रक्षयो मोक्षी भ-पा.। ३ जीवत्ववस्तुश्रा०,२०,ज।