________________
१०१४-६ ]
दशमोऽध्यायः
३२१
वत् सर्वक्षायकभावनिवृत्तिः प्राप्नोति ? सत्यम् क्षायिकभावप्रक्षयो भवत्येव यदि विशेष म निगद्यते । विशेषस्त्वाचार्येण सूचित एव वर्तते । कोऽसौ विशेष इति प्रश्ने अपवादसूत्रमुख्यते
अन्यत्र केवलसम्यक्त्वज्ञानदर्शन सिद्धत्वेभ्यः ॥ ४ ॥
सम्यक्त्वञ्च ज्ञानदर्शन सिद्धत्वच सम्यक्त्वज्ञानदर्शन सिद्धत्वानि, केवलानि निःकेचलानि ५ एवानि सम्यक्त्वज्ञानदर्शनसिद्धत्वानि तेभ्यः केवलसम्यक्त्वज्ञान दर्शनसिद्धत्वेभ्यः । एभ्यश्च - तुभ्र्भ्यः क्षायिकभावेभ्यः अन्यत्र एतानि चत्वारि वर्जयित्वा अन्येषां भावानां प्रक्षयान्मोक्षो भवति । तर्हि अनन्तवीर्यानन्तसुखादीनामपि प्रक्षयो भविष्यति, चतुभ्र्योऽवशेषत्वात् । सत्यम् ; ज्ञानवर्शनयोरन्तर्भावोऽनन्तवीर्यस्य तेन सत्य (तत्) छ्यो नास्ति, अनन्तवीर्यं विना अनन्तज्ञानप्रवृतिर्न भवति यतः । सुखं तु ज्ञानदर्शनयोः पर्यायः तत एव सुखस्यापि यो न १० भवति । ननु सिद्धानां निराकारत्वादभावो भविष्यति ? सत्यम्; चरमशरीर । कारास्ते वर्तन्ते, तेन तेपामभावोऽपि नास्ति "सायारमणायारा लक्खणमेयं तु सिद्धाणं ।" [ इति वचनात् । ननु शरीरानुकारी यदि जीवः प्रतिज्ञातो भवद्भिस्तहिं शरीराभावात् arita aroraratशप्रमाणो जीव इति भवतां मले सति त्रैलोक्यप्रमाणप्रदेशप्रसरणं भविष्यति । या नोकाचा भवति । नोकर्म- १५ सम्बन्धलक्षण कारणाभावात् पुनः संहरणं विसर्पणच न भवति ।
]
एवं चेद् यथा कारणाभावात् संहरणं विसर्पणच न भवति तथा गमनकारणकर्माभावे सति ऊर्ध्वगमनमपि न भविष्यति, अधस्तिय्य मामनयोर भाववत् । एवञ्च सति यत्रैव जीवो मुकस्तत्रैव तिष्ठति, तन
सदनन्तरमूदुवै गच्छस्थालोकान्तात् ॥ ५ ॥
२०
तस्य सर्वकर्मविप्रमोक्षस्य अनन्तरं पश्चात्तदनन्तरमूर्ध्वमुपरिष्टात् गच्छति ब्रजति । कोsit ? मुक्तो जीव इति शेषः । कियत्पर्यन्तमूर्ध्वं गच्छति ? आलोकान्तात् — लोकपर्यन्तमभियातीत्यर्थः ।
आलोकाश्तादूर्ध्वं गच्छतीत्यत्र ऊर्ध्वगमनस्य हेतुनकः, हेतुं विना कथं पक्षसिद्धिरित्युपन्यासे सूत्र 'मिदमुच्यते—
पूर्वप्रयोगा दस स्वाद्वन्धच्छंदा सथागतिपरिणामाच्च ॥ ६ ॥
पूर्व प्रयोगः पूर्वं प्रयोगस्तस्मात् पूर्व प्रयोगात् । पूर्व किल जीवेन संसारस्थितेन बहून् धारान् यन्मुक्तिप्राप्त्यर्थं प्रणिधानं कृतम् ऊर्ध्वगमनध्यानाभ्यासो विहितस्तस्य प्रणिधानस्याभावेऽपि तदावैशपूर्व कमासंस्कार क्षयादूर्ध्वं गमनं भवत्येव इत्येको हेतुरुक्तः । तथोर्ध्वगमनस्य
१ - मिदमाहुः अ० ज० २ - वारान् मुक्ति - भ० ज० ॥
४१
२५