________________
३२२
तार्थवृत
[ 2-19
मार्गदतीयं हेतुमाह
साकर्मभिर्यस्य जीवस्य स भवत्यसङ्गः । असङ्गस्य भावोऽसङ्गत्वं तस्माइस ङ्गत्वात् । अस्यायमर्थ:- कर्मभाराकान्तो जीवस्तदावेश्वशान संसारे नियतं गच्छति । कर्मभाराक्रान्तवशीकरणाभावे सति ऊर्ध्वमेव गच्छति, इति द्वितीयो हेतुरुक्तः । तथा बन्धच्छेदात् । बन्धस्य छेडनं छेदस्तस्माद् बन्धच्छेदात् । अस्यायमर्थः-मनु५ व्यादिभवान्तरप्रापक गतिजाल्यादिनामादि समस्तकर्मबन्धछेदान्मुक्तजी वस्योर्ध्वगमनमेव भवतीति तृतीयो हेतुरुकः । तथागतिपरिणामान् । गत्यूर्ध्वगमनं परिणामः स्वभावो यस्य जोवस्य स भवति गतिपरिणामस्तस्माद् गतिपरिणामात् । अस्यायमर्थः - जीवस्ताय दूर्ध्वं गमनस्वभावः परमागमे प्रतिपादितः । तस्य तु जीवस्य यद्विविधगतिविकारो भवति तस्य कारणं कर्मैव । नष्टे च कर्मणि जीवस्य गतिपरिणाभादूर्ध्वगमनस्वभावादुर्ध्वगमनमेव भवति । चकारः १० परस्परं हेतूनां समुच्चये वर्तते । तेनायमर्थः न केवलं पूर्व प्रयोगादसङ्गतत्वाबोध्वं गच्छति, न केवलमसहत्वात् चच्छेदाचोर्ध्वं गच्छति । तथा तैरेव पूर्व प्रयोगासङ्ग बन्धच्छेदद्मकारैर्गतिपरिणामाचध्वं गच्छति ।
1
अत्राह कश्चित् हेतुरूपोऽर्थः प्रधुरोऽपि दृष्टान्तसमर्थनं घिना वस्तुसाधनसमर्थो न भवति "पक्षे हेतुदृष्टान्तसाधितं वस्तु परमार्थम् ।" [ ] इति वचनात् । इत्यु
१५ पन्या से पूर्वोक्तानामूर्ध्वगमनहेतुनां क्रमेण दृष्टान्तसूचनं सूत्रमाह
आविद्धकुलालचक्रवद् व्यपगतलेपालावुवदेरगड - बीजवदग्निशिखावश्च ॥७॥
आषिद्धं भ्रामितं यत्कुलालचक्रं कुम्भकारभ्रमितम् आविकृलालचक्रम् । अषिद्धकु लालचक्रमिष आविद्धकुलालचक्रवत्। कुम्भकारप्रयोगेण यत्कृतं करदण्ड चक्र संयोगपूर्व के भ्रमणं २० तद्भ्रमणं कुम्भकारशय दण्डचक्रसंयोगे विरतेऽपि सन्ति पूर्व प्रयोगाद् यथा आसंस्कारक्षयाचक्रस्य भ्रमणं भवति तथा मुक्तस्याप्यूर्ध्वगमनं भवतीति पूर्व हेतोः पूर्वदृान्तः । व्यपगतलेपालाचुबन । व्यपगतो विश्लिष्टो लेपो यस्मा दलाबुफान शुष्कतुम्बकफलात् तद् व्यपगतलेपं, तश्च तदलाबु च तुम्बफलं व्यपगतलेपालाबु, व्यागतलेपानु इव व्यपगत लेपाबुवन् । यथा मृत्तिकालेपोत्पादितगुरुत्वम् अलाबु जले क्षिप्तं सत् जलस्याधो गच्छति बुडति निमज्जति । २५ जलक्लेदविश्लिष्टमृतिकाबन्धनं सन् लघुतरं सदूर्ध्वमेव गच्छति तथा जोवो. पि विश्लिष्टकर्मकर्म ऊर्ध्वमेव गच्छति । इति द्वितीयहेतोर्द्वितीयदृष्टान्तः । परण्डवीजवन एरण्डस्य बातारिवृक्षस्य यद्वीजमेरण्डबीजम् एरण्डबीजमित्र एरण्डबीजवत् । यथेरण्डबीजकोशलक्षणवन्धच्छेदात् गतिं करोति तथा जीवोऽपि कर्मबन्धच्छेदादूर्ध्वगमनं करोति । इति तृतीयस्य
२ - भ्रमितम् । ३ -काराशय
१ स्वगमन - आ०, ६०, अ ।
० ज० । ४ ट्रालालु सा द० ।