________________
१०/८-९ ]
दशमोऽध्यायः
३२३
तस्तृतीयो दृष्टान्तः । तथा अग्निशिखावत् । अग्नेः शिखा प्रदीपकलिका अग्निशिखा अग्निशिखेव अग्निशिखावत् । यथा अग्निशिखा तिर्यग्गमन प्रकृतिमारुतसम्बन्धरहिता सती स्वभावादु गच्छति तथा मुक्तजीवोsपि कर्माऽभावे ऊर्ध्वगमनस्वभावा दूर्ध्वमेव गच्छति । इति चतुर्थस्य तोर्थोः । परस्परानु प्रवेशोऽविभागेनावस्थितिर्बन्ध इत्यसङ्गबन्धच्छेदयोर्भेदः ।
जी महाराज
अथ यद्यूर्ध्वगमनस्वभावो जीवस्तर्हि मुक्तः सन्नूर्ध्वगमनं कुर्वन्नेव त्रिभुवनमस्तकात. पतोऽपि किं न गच्छतीति प्रश्ने सति सूत्रमिदमाहु:--
4
धर्मास्तिकायाभावात् ॥ ८ ॥
धर्माकाराभाव धर्मास्तिकायाभावस्तस्माद् धर्मास्तिकायाभागात् परतो न गन्धवति वाक्यशेषः । अस्यायमर्थः - गत्युपकारकारणं धर्मास्तिकायः, स तु धर्मा- १० शिकायो लोकान्तात् परतोऽलोके न वर्तते तेन मुक्तजीवः परतोऽपि न गच्छति । यदि परतो - sa ता लोकालोकविभागो न भवति । तदुक्तम्
"संते वि धम्मदव्वे अहो ण गच्छेद तहथ तिरियं वा ।
उड्ढग्गमणसद्दावो म्रुको जीवो हवे जम्हा ॥" [तवसा० गा० ७१]
अथ मुक्तजोवा गतिजातिप्रभृतिक्रर्महेतुरहिता अमी अभेदव्यवहारा भविष्यन्तीति १५ शङ्कायां कथचिद्भेदव्यवहारस्थापनार्थमिदं सूत्रमाहुः—
क्षेत्र कालगतिलिङ्गतीर्थ चारित्रप्रत्येक बुद्धषोधितज्ञान। वगाहनान्तरसङ्ख्या ल्पबहुत्वतः साध्याः ॥ ९ ॥
क्षेत्र कालका गतिश्व लिङ्गख तीर्थञ्च चारित्रञ्च प्रत्येक बुद्धबोधितश्च ज्ञान अथगाहनच अन्तरञ्च सङ्ख्या च अल्पबहुत्वञ्च क्षेत्रकालगतिलिङ्गतीर्थ चारित्रप्रत्येकबुद्ध- २० बोषितज्ञानावगाहनान्तरसहख्याल्पबहुत्वानि तेभ्यस्ततः । एभिर्द्वादशभिः क्षेत्रादिभिः प्रश्नैः सिद्धाः साध्या विकल्पनीया भवन्ति भेदव्यवहारवन्तो वर्तन्ते इत्यर्थः । कस्मात् ? प्रत्युत्पन्नभूताप्रतन्त्रनययुग्मार्पणवशात् । प्रत्युत्पन्नो नयः ऋजसूत्रः । भूताऽनुमतन्त्रो नयो व्यवहारः । तथाहि — क्षेत्रव्यवहारस्तावत् कस्मिन् क्षेत्रे सिद्धाः सिद्धयन्ति । प्रत्युत्पन्नमा हिनयात् ऋजुसूत्रतयाग्निश्चयनयादिति यावत् स्वप्रदेशलक्षणे सिद्धिक्षेत्रे सिद्धयन्ति । भूतप्राद्दिनयाद २५ व्यवहारनया। काशप्रदेशे जन्मोद्दिश्य पञ्चदशसु कर्मभूमिषु वा सिद्धयन्ति । संहरण मुद्दिश्यार्धतृतीयद्वीपलक्षणे मानुषक्षेत्रे सिद्धाः सिद्धयन्ति । तत्संहरणं द्विप्रकारं स्वकृतं परकृतश्च । धारणविद्याधराणामेव स्त्रकृतम् । देवचारणविद्याधरैः कृतं परकृतम्। अथ कस्मिन् काले सिद्धः सिद्धयति ? प्रत्युत्पन्ननयादेकस्मिन्समये सिद्धयन् सिद्धो भवति । ऋजुसूत्राद्याश्चत्वारो
१ - भाव ऊ-आ०, ६० ज० १