________________
३२४
वार्थवृत्त
१०/१९
नयाः प्रत्युत्पन्नविषया वर्तन्ते । शेषास्त्रयो नया नैगमसम्महव्यवहाराख्या उभयविषया इति वेदितव्यम् । भूतप्रज्ञापनयाजन्मतः संहरणाचेति द्विप्रकारात् विशेषेण उत्सर्पिण्यवसर्पिण्योर्जातः सिद्धयति । विशेषेण तु अवसर्पिण्या: सुषमदुः षमाया अन्ते भागे दुःषमसुषमायाश्च जातः सिद्धयति । दुःषमसुषमायां जातो दुःषमायां सिद्धयति । दुःषमायां जातो दुःषमायां न ५ सिकि अन्यमापका सुषियों जिला सुमसुम्यांजातः सुषमायां जातः दुःषमायाम् अन्त्यभागरहितायां सुषमदुः षमायाच जातो नैव सिद्धयति । संहरणापेक्षया उत्सर्पिण्यवसर्पि
या सर्वस्मिन् काले च सिद्धयति । अथ कस्यां गतौ सिद्धः सिद्धचति ? सिद्धगतौ मनुष्यगतौ वा सिति । अथ केन लिङ्गेन सिद्धिर्भवति ? अवेदत्वेन त्रिभिर्वेदेव सिद्धिभवति भावतो न तु द्रव्यतः । द्रव्यतस्तु पुंवेदेनैव सिद्धिर्भवति । अथवा लिङ्गशब्देन निर्मन्थ१० लिन सिद्धिर्भवति । भूतनयापेक्षया समन्थलिङ्गेन का सिद्धिर्भवति “साहारणासाहारणे ।"
[ सिद्धम० ५ ] इति वचनात् । अथ कस्मिंस्तीर्थे सिद्धिर्भवति ? तीर्थकरतीर्थे गणधरानगरकेवलणेतरतीर्थे च सिद्धिर्भवति । अथ केन चारित्रेण सिद्धिर्भवति ? इत्यनुयोगे विशेषव्यपदेशरहितेन एषोऽहं सर्वसावद्ययोगविरतोऽस्मीत्येवं रूपेण साममायिकेन ऋजु सूत्रतया यथाख्यातेनैकेन सिद्धिर्भवति । व्यवहारनयात् पञ्चभिश्चारित्रः सिद्धिर्भवति । परिहारविशुद्धि१४ संज्ञकचारित्ररहितैश्चतुर्भिश्चारित्रैर्वा सिद्धिर्भवति । स्वशक्तिनिमित्तज्ञानात् प्रत्येकबुद्धाः सिद्धयन्ति | परोपदेशनिमित्तज्ञानात् बोधितबुद्धाः सिद्धयन्ति एतद्विकष्पद्वयमपि मिलित्वा raiser | अथ केन ज्ञानेन सिद्धिर्भवतीति प्रश्ने ऋजुसूत्रनयादेकेन केवलज्ञानेन सिद्धिभंषति । व्यवहारनयात् पश्चात्कृत मतिज्ञानश्रुतज्ञानद्वयेन मतिश्रुतावधिज्ञानत्रयेण मतिश्रुतमन:पर्ययज्ञानत्रयेण वा सिद्धिर्भवति, मतिश्रुतावधिमन:पर्ययज्ञानचतुष्टयेन वा सिद्धि२० र्भवति । अध्यायमर्थः मतिश्रुतयोः पूर्व स्थित्वा पश्चात् केवलज्ञानं "समुत्पाद्य सिद्धा
भवन्ति । तथा मतिश्रुतावधिषु पूर्व स्थित्वा पश्चात् केवलमुत्पाद्य सिद्धयन्ति । अथवा मतिश्रुतमन:पर्ययेषु स्थित्या केवलं लब्ध्वा सिद्धयन्ति । तथा मतिश्रुतावधिमन:पर्ययेषु पूर्व स्थित्वा पश्चात् केवलमुत्पाद्य सिद्धयन्ति । तथा चोक्तम्
२५
“पच्छायडेय सिद्धे दुगतिगचदुणाणपंचचदुश्यमे ।
पविडिदापडिवडिदे संजमसंमणापमादीहिं ॥" [ सिद्ध भ० ४ ]
अथ केनावगाहनेन निर्वृतिर्भवतीति प्रश्ने तदुच्यते - जीवप्रदेशव्यापित्वं तावदवगाहनमुच्यते । तदवगाइनं द्विमकारम् उत्कृष्टावगाइनं जघन्याय गाइनोति । तत्रोत्कृष्टमवगाइनं सपदानि पश्वधनुःशतानि । जघन्यावगाहनमर्द्धचतुर्थारत्नयः । यः किल पोडशे वर्षे सहस्त
१ - यातु - ० ६० ज० ༣༠ ། ४ - सूत्रनयात् आ०, ६० ज०
२ यदा आ०, ६०, ब० । ३ आवेदेन आ०, ५०, ५ - मतिश्रुत-सा । ६ उत्पाद्य ६० |