SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ४] नवमोऽध्यायः ३१७ विश्वेषामपि सौधकर्म कल्पे द्विसागरोपमस्थितिषु देवेषु वेदितव्यः । स्नातकस्य परमनिवृत्ती पादः । रथानान्यसङ्ख्ये यानि संयमस्थानानि तानि तु कषायकारणानि भवन्ति कषायवरतमत्वेन भिद्यन्ते इति कषायकारणानि । तत्र सर्वनिकृष्टानि लब्धिस्थानानि इति कोऽर्थः ? संगमस्थानानि पुलाककषायकुशीलयोर्भवन्ति । तौ च समकालमसख्येयानि संयमस्थाज्ञान प्रदतः ततस्तदनन्तरं कषायकुशीलेन सह गच्छन्नपि पुलाको विष्ठिछद्यते नियतं ते ५ इत्वर्थ: । ततः कषायकुशील एकाक्येव असंख्येयानि संयमस्थानानि गच्छति तदनन्तरं मायकुशलप्रति सेवनाकुशीलवकुशाः संयमस्थानानि असङ्ख्येयानि युगपत्सह गच्छन्ति प्राप्नुवन्तीत्यर्थः । तदनन्तरं वक्कुशो निवर्तते व्युच्छियते इत्यर्थः । ततोऽपि प्रति सेवनाशीलाः संयमस्थान्नान्यसङ्ख्ये यानि जित्त्रा व्युच्छिद्यते निवर्तते इत्यर्थः । ततः कषाय संगमस्थानान्यसङ्ख्येयानि नजित्वा सोऽपि व्युच्छिद्यते । तदुपरि अकषायस्थानानि १० मिथः प्राप्नोति सोऽपि संगमस्थानान्यसख्येयानि गत्वा व्युच्छिद्यते । तदुपरि एक संयमस्थानं स्नातको ब्रजित्वा परमनिर्वाणं लभते स्नातकस्य संयमलब्धिरनन्तगुणा भवतीति सिद्धम् । * इति सूरि श्रीश्रुतसागर विरचितायां तात्पर्यसंज्ञायां तत्त्वार्यवृत्तौ नवमः पादः समाप्तः । मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज १ ना० द० । २ 'च' नास्ति १० । ३ ध्वजिला ता० । ४ इत्यत्रविद्याविनोदनोदितप्रमोदनी धूपर सपानावनमति सभाजरत्नराजमति सागरयतिराजराजितार्थमसमर्थेन तर्कव्याकरणछन्दोऽलङ्कारसाहित्यादिशास्त्रनिचितमसिना यतिना श्रीमद्देवेन्द्रकीर्ति भट्टारकमशिष्येण शिष्येण सकलविवज्जन विहितचरणसेवस्य विद्यानन्दिदेवस्य संछर्दितमिध्यामवदुर्गरेण श्रुतसागरेण सूरिणा विरचिताया इलोकवाति' कराजचार्तिक सर्वार्थ सिद्धि न्यायकुमुदचन्द्रोदयप्रमेयकममार्तण्डप्रचण्डष्टसखी प्रमुख ग्रन्थसन्दर्भनिर्भराबलोकन बुद्धि विराजितायां वाटीका नवमोऽध्यायः 1 अ०, द०, ज, 1
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy