________________
[ ९४७
मार्गदर्शक :- अंधार्य श्री सुविधिसागर जी महाराजरत्रार्थवृत्ती
स्नातकानां केवलज्ञानमेव भवति तेन तेषां श्रुतं न भवति । महाउतलक्षणपञ्चमूल गुणविभावरीभोजनविवजनानां मध्येऽन्यतमं बलात् परोपरोधात्प्रतिसेबमानः पुलाको विराधको भवति । रात्रिभोजनधर्जनस्य विराधकः कथमिति चेत् ? उच्यते-श्रावकार्दानामुपकारोऽनेन भविष्यतीति छात्रादिकं रात्रौ भोजयतीति विराधकः स्यात् । यकुशो द्विप्रकार:उपकरणवकुशशरीरवकुशभेदात् । तत्र नानाविधोपकरणसंस्कारप्रतीकाराकाक्षी उपकरणबकुश उकयते । बपुरभ्यङ्गमर्दनक्षालनविलेपनादिसंस्कारभागी शरीरबकुशः प्रतिपाद्यते । प्रतयारियं प्रतिसेवना । प्रतिसेवनाकुशीलक पायकुशीलयामध्ये यः प्रतिसेवनाकुशीलः स मूलगुणान् न विराधयति उत्तरगुणमन्यतमं विराधयति अस्यैषा प्रतिसेवना। यः कषायकुशीलो निम्रन्थः ‘स्नातकश्च तेषां विराधना काचिन्न वर्तते तेन ते अप्रतिमेवना । सर्येषां तीर्थकर१८ परभदेवानां तीर्थेषु पञ्चप्रकारा अपि निम्रन्था भवन्ति । लिङ्ग द्विप्रकार द्रव्यभावभेदात् ।
तत्र पञ्चप्रकारा अपि निर्मन्या भावालगिनो भवन्ति लिङ्गन्तु भाज्यम्-व्याख्यानेयमित्यर्थः। तत्किम् ? केचिदसमर्थी महर्पयः शीतकालादो कम्बलशब्दवाच्यं कौशेयादिकं गृहन्ति, न तत् प्रक्षालयन्ति न सीव्यन्ति न प्रवन्नादिक कुर्वन्ति, अपरकाले परिहरन्ति ।
केचिच्छरीरे उत्पन्नदोषा लज्जितत्यान् तथा कुर्वन्तीति व्याख्यानमाराधनाभगवतीप्रोक्ताभि१५ प्रायेणापवादरूपं ज्ञातव्यम । "उत्सर्गापवादयोरपवादो विधिर्बलवान" [ ]
इति उत्सर्गेण तावद् यथोक्त माचेलच्यञ्च प्रोक्तमस्ति । आर्यासमर्थदोषयच्छरीराद पेक्षया अपवादव्याख्याने न दोषः, अमुमेवाधारं गृहीत्वा जैनाभासाः केचित्सचेलत्वं मुनीनां स्थापयन्ति तन्मिथ्या, "साक्षान्मोक्षकारणं निग्रन्थलिङ्गम्" [ ] इति बचनाम् ।
अपवादव्याख्यानं तूपकरणकृशीलापेक्षया कर्तव्यम् । पीतपद्मशुक्ललक्षणास्तिस्रो लेश्यः २० पुलाकस्य भवन्ति । कृष्णनीलकापातपीतपद्मशुक्ललक्षणाः पाप लेश्याः धकुशप्रतिसेवनाकुशी
लयाभवन्ति । ननु कृष्णनीलकापोतलेश्यानयं यकुशप्रतिसेवनाकुशीलयोः कथं भवनि ? सत्यम् ; तयोरुपकरणासक्तिसम्भवमार्तध्यानं कादाधिक सम्भवति, तत्सम्भवादादिलेश्यावयं सम्भवत्येवेति । मतान्तरम्-परिग्रहसंस्काराकाभायां खयमेवोत्तरगुणविराधनायामार्तसम्भ
वादातीविनाभावि च लेश्याषटकम् । पुलाकस्यार्तकारणाभावान्न षट् लेश्याः। किन्तूत्तरास्तिस्त्र२५ एघ ! काप'ततेजःपद्मशुक्ललेश्याचतुष्टयं कषायकुशीलस्य देयं दातव्यं दानीयमिति यावत् ।
कपायकुशीलस्य या कापोतलेश्या दीयते सापि पूर्वोक्तन्यायेन वेदितव्या तस्याः सज्वलनमात्रान्तरङ्गकपायसद्भावात् परिमहासक्तिमात्रसद्भावात् सूक्ष्मसाम्परायस्य । निर्ग्रन्थस्नातकयोरच निकवला शुक्लब लेश्या वेदितव्या । अयोगिकेवलिनान्तु लेश्या नास्ति । पुलाकस्योत्कृष्टतया
उत्कृष्ठस्थितिषु सहस्रारदेवेषु अष्टादशसागरोपमजीवितेषु उपपादो भवति । यकुशप्रतिसेघना३० अशोलयोरारणाच्युतस्वर्ग योविंशतिसागरोपमस्थितिषु देवेषूपपादो भयसि । कषायकु
शीलनिन्थियोः सर्वार्थसिद्धी त्रयस्त्रिंशत्सागरोपस्थितिषु देवेषूपपादो भवति । जघन्योपपादो
१ स्नातकाच सा० । २ -मचेलक्यश्च पी- आ०, द०,जः ।