SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ९।४] नवमाऽध्यायः कदाचित् कथञ्चित् प्रतेष्वपि परिपूर्णत्वमलभमाना अविशुद्धपुलाकसदशत्वात् पुलाका सुप्यन्ते । मलिनतण्डुलसमानत्यात पुलाकाः कथ्यन्ते "भक्तसिक्थे च संक्षेपे सारधान्ये पुलाकवाक् ॥" [ ] इति वचनात् । निग्रन्याचे स्थिता अविश्वस्तव्रताः शरीरोपकरणद्धिभूपणयशःसुखविभूत्याकाक्षिणः अधिविक्त मार्गदर्शक परिच्छदशमुमोदीक्षारयुक्खायमेटक्सासजे । अविविक्तशब्देन असंयतः परिच्छदशब्देन । परिवारः अनुमोदनमनुमतिः शवलशन कवुरत्वं तयुक्ता बकुशा इत्यर्थः । शबलपर्यायवावको यकुशशब्दो वेदितव्यः । कुशीला द्विप्रकाराः-प्रतिसेवनाकपायकुशीलभेदात् । तत्र प्रतिसंवनाकुशीला अविविक्तपरिग्रहाः सम्पूर्ण मूलोत्तरगुणाः काचित्कञ्चिदुत्तरगुणानां विराधनं विदधतः प्रतिसेवनाकुशीला भवन्ति । सज्वलनापरकपायोदयरहिताः सज्वलन. कषायमात्रयशवर्तिनः करायकुशीला: प्रतिपायन्ते' । यथा जल लकुटरेना सदो सिलति १० तथा अप्रकटकमंदिया मुहूर्तादुपरि समुत्पन्यमानकेवलज्ञानदर्शन या मिश्रन्थाः कायन्ते । तीर्थंकर केवलीतर केवलीभेदाद् द्विप्रकारा अपि केवलिनः स्नातका उच्यन्ते । चारित्रपरिणामीरकर्षापकर्षभदेऽपि सति नेगमसाहादिनयाधीनतया विश्वेऽपि पञ्चतये निम्रन्थाः कायन्ते जात्याचाराध्ययनादिभेदेऽपि दिजन्मवत् ।। अथ पुलाकादीनां विशेषपरिज्ञानार्थ सूत्रमिदमुच्यतेसंयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपादस्थान विकल्पनः माध्याः।। ४७ ॥ अन्तरविराधने सति पुनः रोवना प्रतिसवना, दोपविधानमित्यर्थः । ततः संयमश्च श्रुतश्च प्रतिपेवना च तीर्थश्च लिङ्गश्च लेश्याश्च उपशदश्च स्थानानि च संयमश्रुतप्रतिसेवनातीर्थलिलण्यापपादस्थानानि तेपां विकल्पा भेदाः संयमश्रुतप्रतिसेवनानीर्थ लिङ्गलेश्योपपादस्थान- २० विकल्पाः तेभ्यः ततः पुलाकादयः पवतये महर्षयः संग्रमादिभिरष्टभिर्भेदरन्योन्यभेदेन साध्वा व्यवस्थापनीया व्याख्यातव्या इत्यर्थः । तथाहि-पुलाकबकुशप्रतिसेवनाकुशीला: सामयिकच्छेदापस्थापनानामसंयमद्ये वर्तन्ते । सामचिकच्छेदोपस्थापनापरिहारयिशुद्धिसूक्ष्मसाम्परायनामसंयमचतुष्टये कषायकुशोलाः भवन्ति । निर्मन्थाः स्नातकाश्च यथास्यातसंयमे सन्ति । पुलाकवकुशप्रतिसेवनाकुशीलेषु उत्कर्पणाभिन्नाक्षरदशपूर्वाणि श्रुतं भवति । कोऽर्थः ? १५ अभिन्नाभराणि एकनाप्यक्षरेण अन्यूनानि दशपूर्वाणि भवन्तीत्यर्थः । कषायकुशीला निम्रन्धाश्च चतुर्दशपूर्वाणि श्रुतं धरन्ति । जघन्यतया पुलाक; आचारबस्तुस्वरूपनिरूरक शुनं धरति । वकुशकुशीलनिईन्यास्तु प्रवचनमातृकास्वरूपनिरूपकं श्रुतं निकृष्टत्वेन धरन्ति । प्रवचनमातृका इति कोऽर्थः ? पञ्चसमितयस्तिस्रो गुप्रयश्चेत्यनौ प्रचंचनमातरः कथ्यन्ते । समितिगुप्रिप्रतिपादकमायाम जानन्तीत्यर्थः । १ इत्युच्यन्ते भा०, २०, ज।। २ लगुड- ता० । ३ तीर्थकर- आ०, द०, ज०।४ - जन्मवत् आ०,०, ज ।
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy