________________
तत्वार्थवृत्त
९ / ४६
सम्यग्दृष्टिश्च श्रावकञ्च विरतश्चाऽनन्त वियोजक व दर्शनमोह पकश्व उपशमकश्च उपशान्तमाहत्र क्षपकच क्षणमा हय जिनञ्च सम्यष्टिश्रावकविताऽनन्तभियोजकदर्शनमोहक्षपकोपशम कोपशान्तमोक्षपकक्षीणमोहजिना: । एते दशविधपुरुषा अनुक्रमेणासंख्येयगुणनिर्जरा भवन्ति । तथाहि-- एकेन्द्रियेषु त्रिकलत्रये च प्रचुरतरकालं भ्रान्त्या प ५न्द्रियत्वे सति कालादिलब्धि सञ्जनितत्रिशुद्धपरिणामक्र मेगापूर्वकरणपङ्क्तयां 'रुत्प्लवनमानोऽयं जीवः प्रचुरतरनिर्जरावान् भवति । स एव तु ऑपशमिकसम्यक्तत्वप्राप्तिकारण बैंकये सति सम्यग्दृष्टिः सन्नसस्येयगुणनिर्जरां लभते । स एव तु प्रथमसम्यक्तवचारित्रमोहकर्मभयापहाः श्राचकः सन् तस्माद्सख्यगुणनिर्जरां प्राप्नोति । स एव तु प्रत्याख्यानावरण कपायक्षयोपशम हेतुभूतपरिणाम - १० विशुद्ध विरतः सन् श्रावकादस ल्येयगुणनिजरां विन्दति । स एव त्वनन्तानुबन्धिकषायचतुयस्य या वियोजक वियोजनपरो विघटनपरी भवति तदा प्रकृष्टपरिणामविशुद्धिः सन् विरतादप्यसङ्ख्येयगुणनिर्जरामासादयति । स एव तु दर्शनमोहप्रकृतित्रयशुष्कतृणराशि यदा निर्दग्धुमिच्छन् भवति तदा प्रकृष्परिणामविशुद्धिः सन् दर्शनमोक्षपकनामा नार अनन्तषियोजकाख्येयगुणनिर्जरां प्रपद्यते । एवं स पुमान् क्षायिकसदृष्टिः सन् श्रेप्यारोहणमि४५ च्छन् चारित्रमोहोपशमे प्रवर्तमानः प्रकृष्टविशुद्धिः सन् उपशमकनामा सन् क्षपकनामका दसख्येयगुण निर्जरामभिगच्छति । स एव तु समस्तचारित्रमोहोपशमकारण नैकट्ये सति सम्प्राप्रोपशान्तकपायापरनामकः दर्शन मोक्षपका सख्येयगुनिर्जरां प्रतिपद्यते । स एव तु चारित्रमोहभपणे सम्मुख भवन् प्रवर्द्धमानपरिणामविशुद्धिः सन् क्षपकनाम दधत् उपशान्तमोहादुरशान्तकषाया परनानकादयेयगुण निर्जरामश्नुते । स पुमान् यसिन् काले समग्रचारि२० मोहपरिणामेपु सम्मुखः श्रीणकपाचाभिधानं ग्रहमाणो भवति तदा श्रपकनामका द मुख्यगुणनिर्जरामासीदति । स एवैकत्ववित कोवीचारनामशुक्लध्यानाग्निभस्मसात्कृतघातिकर्मसमूहः सन् जिननामत्रेयो भवन् क्षीणमोहाद सङ्ख्येयगुणनिर्जरामादन्ते ।
५५४
अथाग्राह कश्चित् सम्यक्त्वसामध्ये चेदसङ्ख्येयगुणनिर्जरा " भवति परस्परमेयां निर्जरापेक्षया समत्वं न भवति तईि एते विरतादयः किं विरताविरत व निर्मन्थत्यसंज्ञां न २५ लभन्ते ? नेत्रम्: विरतादयों निर्जरागुणभेदेऽपि निर्ग्रन्थसंज्ञा प्राप्नुवन्त्येव । कुतः ? नैगमादिययातेः । तन्निर्ब्रन्धनामस्थापनाद्यर्थ सूत्रमिदमाद्दुः
पुलाक' वकुशकुशील निर्ग्रन्थस्नातका निर्ग्रन्थाः ॥ ४६ ॥ पुलाका कुशाश्च कुशीलाश्च निर्मन्थान स्नातकाश्च पुलाकवकुश कुशील निमथस्नातकाः । एते पश्च प्रकारा निर्मन्थाः ' इत्युच्यन्ते । तत्रोत्तरगुणभावबाधारहिताः कचित्
१ 'क' इत्यधिक नर्तते। २ पुमान् । ३ सम्मुखा ता० द० ज० ४ ग्रहयमाणः सा ।
प्रमाणः ज० । ५ नवन्ति भ० द० ज० ।
६ त्रकुश- आ ।
-
ग्रहणः आद
७ क आह े, जं०