________________
३१३
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज ९/४५]
नवमोऽध्यायः पुर्भवति अन्तमुहर्त स्थितिवेद्यनामगोत्रश्च भवति तदा विश्व वाग्योग मनायोगं बादरकाययोगश्च परिहस्य सूक्ष्मकाययोगे स्थित्या सूहमक्रियाप्रतिपातिध्यानं समाश्रयति । यदा त्यन्सर्मुहूर्तशेषायु:स्थितिः ततोऽधिकस्थिप्तिवेद्यनामगोत्रकर्मयो भवति तदात्मोपयोगातिशयव्यापारविशेषो स्थाच्या चारित्रसहायो महासंवरसहितः शीघ्रतरकर्मपरिपाचनपरः सर्वकर्मरजः समुदायनसामयस्वभावः दण्डकपाटप्रतरलोकपूरणानि निजात्मप्रदेशप्रसरणलक्षणानि चतुर्भिः समयः ५ करोति तथैव चतुर्भिः समयः समुपहति ततः समानविहितस्थित्यायुर्वेदनामगोत्रकर्मचतुष्कः पूर्वशरीरप्रमाणो भूत्वा सूक्ष्मकाययोगावलम्बनेन सूक्ष्मक्रियाप्रतिपातिध्यानं ध्यायति । तदनन्तरं प्युपरक्रियानिवर्तिनामधेयं समुच्छिन्नक्रियानिवृश्यपरमामकं ध्यानमारभते । समुच्छिन्न: प्रामापासप्रचारः सर्वकायघाइमनोयोगसर्वप्रदेशपरिस्पन्दक्रियाव्यापारश्च यस्मिन् तत् समुच्छि. प्रक्रियानिति ध्यानमुच्यते । तस्मिन् समुच्छिन्नक्रियानिवर्तिनि ध्याने सर्वास्रबन्धनिरोधं ५० करोति, सर्वशेषकर्मचतुष्टयविध्वंसनं विदधाति, परिपूर्ण यथाख्यातचारित्रज्ञानदर्शनश्च भवति, सर्वसंसारदुःखसंश्लेपविच्छेदन जनर्यात । स भगवान अयोगिकेवली तस्मिन् काले ध्यानाग्निनिईग्धकर्मम लकलकबन्धनः सन् दूरीकृतकिट्टधातुपाषाणसातजातरूपसदृशः परिप्राप्तात्मस्वहपः परमनिर्वाणं गॅच्छति । अत्र अन्त्यशुक्लण्यामद्ये यद्यपि चिन्तामिरोधो नास्ति तथापि म्यानहरोतीत्युपचर्यते । कस्मात् ? ध्यानकृत्यस्य योगापहारस्याऽघातिघातस्योपचारनिमित्तस्य । सद्भावात् । यस्मात् साक्षात्कृतसमस्तवस्तुस्वरूपेऽई ति भगवति न फिश्विद् ध्येयं स्मृतिविषयं पसंते । तत्र यदू ध्यानं तत् असमकर्मणां समकरणनिमित्त या चेष्टा कर्मसमत्वे वर्तते तत्क्षयसोम्यसमता लौकिकी या मनीषा तदेव निर्वाणं सुखम् । तत्सुखं मोहक्षयात् , दर्शनं दर्शनायरपाहा आनंशानावरणक्षयात् , अनन्तवीर्यमन्तराग्रक्षयात् , जन्ममरणक्षय आयुःक्षयात् , अमूस्विं नामक्षयात् , नीचोचकुलक्षयो गोत्रक्षयात् , इन्द्रियजानतशुभक्षयो वेवक्षयात् । एकस्मि- २० मिष्टे यस्तुनि स्थिरा मतिर्ध्यानं कथ्यते । आर्तरौद्रधोपेक्षया या तु चनला मतिर्भवत्यशुभा शुभा वा प्तचिचं कथ्यते भावना का कथ्यते अनेकन ययुक्ता अनुप्रेक्षा वा कथ्यते चिन्तनं वा
कथ्यते श्रुतज्ञानपदालोचनं बा कथ्यते ख्यापनं वा कथ्यते । इत्येवं प्रिकारं तपो नूनकर्मादीइनबा (कर्मास्त्रत्र ) निषेधकारणं यतस्तेन संवरकारणं पूर्वकर्मधूलिविधूननं यतस्तेन निर्जराभरण पञ्चविंशतिसूत्रे व्याख्यातं वेदितव्यम् ।।
अप सर्षे सत्दृष्टयः किं समाननिर्जरा भवन्ति उतश्विदस्ति तेषां निर्जराविशेष इति प्रश्ने सूत्रमिदमा:सम्पदृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिना कमशोऽसंख्ये
यगुणनिर्जराः ॥ ४५ ॥ १-समुदयेन साम- बा०, ९०, ज०।२-मलबन्ध- मा०,२०, ज०।३ सजात उत्पन्न रूपमशः भा०. २०, जः । ४ संगच्छति भा०, ६०, ज.।