SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३१२ तत्वार्थवृत्तो अथ श्रीचारशब्देन किं लभ्यते इति प्रश्ने सूत्रमिदमाहुः -- [ ९।४४ बॉचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः ॥ ४४ ॥ नयोगसातिः अर्थच व्यजनच योगश्च अर्थव्यञ्जनयोगास्तेषां सङ्क्रान्तिः अर्थ वीचारो भवतीति तात्पर्यम् । अर्थो ध्येयो ध्यानीयों ध्यातव्यः पदार्थः द्रव्यं पर्यायो वा । ५ व्यञ्जनं वचनं शब्द इति यावत् | योगः कायवाङ्मनः कर्मसङ्क्रान्तिः परिवर्तनम् । तेनायमर्थ:द्रव्यं ध्यायति द्रव्यं त्यक्त्वा पर्यायं ध्यायति पर्याय परिहत्य पुनर्द्रव्यं ध्यायति इत्येवं पुनः पुनः कमणमर्थ सङकान्तिरुच्यते । तथा श्रुतज्ञानशब्दमवलम्ब्य अन्यं श्रुतज्ञानशवदमवलम्बले, तमपि परिहृत्य अपरं श्रुतज्ञानच चनमाश्रयति एवं पुनः पुनस्यजन्नाश्रयमाणश्च व्यञ्जनस क्रान्ति लभते । तथा काययोगं मुक्त्वा बाग्योगं मनोयोगं वा आश्रयति तमपि विमुच्य काययोग१० भागच्छति एवं पुनः पुनः कुर्वन योगसङ्क्रान्ति प्राप्नोति । अर्थव्यञ्जनयोगानां सङ्क्रान्तिः परिवर्तन वीचारः कथ्यते । नन्वेवंविधायां सङ्क्रान्ती सत्यामन त्रस्थानहेतुत्वाद् ध्यानं कथं घटते ? साधूक्तं भवता; ध्यानसन्तानोऽपि ध्यान भवत्यैव त्वादयश्वः मन्यसन्तानः पर्यायः शब्दस्य शब्दान्तरं सन्तानः, योगस्य योगान्तरश्च सन्तानस्तद्ध्यानमेव भवतीति नास्ति दोषः । तस्मात्कारणात् सङ्क्रान्तिलक्षणवीचार दपर विशेपकथितं चतुःप्रकारं धर्म्य ध्यानं शुक्लख १५ ध्यानं संसारविच्छित्तिनिमित्तं चतुर्दशपूर्थं प्रोक्त गुप्तिसमितिदशलक्षणधर्म द्वादशानुप्रेक्षाद्वावि : जी.. शतिपरीषद् जयचारित्र लक्षण बहुविधोपायं मुनिर्ध्यातुं योग्यो भवति । गुप्यादिषु कृतपरिकर्मा बिहिताभ्यासः सन् परद्रव्यपरमाणुं द्रव्यस्य सूक्ष्मत्वं भावपरमाणु पर्यायस्य सूक्ष्मत्वं वा ध्यायन् सन् समारोपितवितर्क सामर्थ्यः सन्नर्थव्यञ्जने कायवचसी च पृथत वेन सङ्क्रमता मनसा असमर्धशिशूयमवत् प्रौढार्भकयद्व्यवस्थितेन अतीक्ष्णेन कुठारादिना शस्त्रेण चिराद् वृक्ष २० छिन्दनि मोहप्रकृती रुपशमयन् क्षपयंश्च मुनिः पृथक्तत्ववितर्कत्रीचारध्यानं भजते । स एव पृथक्चचवितर्कचीचारध्यानभाक् मुनिः समूलमूलं माहनीयं कर्म निर्दिधक्षन् मोहकारणभूतसूक्ष्मलोभेन सह निर्दग्धुमिच्छन् भस्मसात्कर्तुकामोऽनन्तगुणविशुद्धिकं योगविशेषं समाश्रित्य प्रचुरतराणां ज्ञानावरणसहकारिभूतानां प्रकृतीनां बन्धनिरोधस्थितिहासौ च विदधन् सन् श्रुतज्ञानोपयोगः सन् परितार्थव्यञ्जनसङ्क्रान्तिः सन्नप्रचलित चेताः क्षीणकपायगुणस्थाने २५ स्थितः सन् बालवायजमणिरिव निष्कलङ्कः सन् वैदूर्यरन्नमित्र निरुपलेपः सन् पुनरधस्तादनिवर्तमान एकत्ववितर्कवीचारं ध्यानं ध्यात्वा निर्दग्धघातिकर्मन्नो जाज्वल्यमान केवलज्ञानकिरणमण्डलः सन् मेघपटलविघटना बभूतो देवः सविता इव प्रकाशमानो भगवांस्तीर्थकरपरमदेवः सामान्यानगार केवली वा गणधर 'बर केबली वां त्रिभुचल पतीनामभिगम्य पूजनीयश्व सञ्जायमानः प्रकर्षेण देशोनां पूर्वकोटीं भूमण्डले बिहरति । स भगवान् यदा अन्तर्मुहूर्त शेषा १क्रममर्थ - ० | २ पुनस्त्यजनादाश्रयणाच्च १०, ६० ज० । ३ विस्मृता । ४५ भूमी वेव आर ज० । भूमों केवः १० ६ घरचरकवली ता० । घरदे वके- दुः । ७ सत्र जयमानः ताः ।
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy