________________
९।४१-४३]
नवमोऽध्यायः यस्य स काययोगः । न विद्यते योगो यस्य स अयोगः । त्रियोगश्च एकयोगश्च त्र्येकयोगी तौ च काययोगश्चायोगश्च त्र्येकयोगकाययोगायोगास्तेषां त्र्येकयोगकाययोगायोगानाम् । आयायमर्थः-पृथक्त्ववितर्क त्रियोगस्य भवति । मनोवचनकायानामवष्टम्भेनात्मप्रदेशपरिस्पन्दनम् आत्मप्रदेशचलनम् । ईग्विधं पृथस्ववितर्कमाद्यं शुक्लध्यानं भवतीत्यर्थः । एकत्ववितर्क शुक्लध्यानं त्रिषु योगेषु मध्ये मनोवचनकायानां मध्येऽन्यतमावलम्बनेनात्मप्रदेशपरि- ५ सन्दनमात्मप्रदेशचलनं द्वितीयमेकत्ववितर्क शुक्लध्यानं भवति । सूक्ष्म क्रियाप्रतिपाति काययोगायलम्बनेनात्मप्रदेशपरिस्पन्दनमात्मप्रदेशचलनं नृतीयं शुक्ल यानं सूक्ष्मक्रियाप्रतिपाति भवति । व्युपरतक्रियानिवर्निशुक्ल यानेनकमपि योगमवलम्ब्य आत्मप्रदेशपरिस्पन्दनमा
त्मप्रदेशचलनंनभवति. मार्गदर्शक:- आचार्यश्री सुविहिसागर जी महाराज
अथ चतुर्छ शैलथ्याने' मध्ये पृथक्तवचितके कत्वक्तिक योशिषपरिज्ञानार्थ सूत्रमिदमाहुः--
एकाश्रये सवितर्कवीचारे पूर्वे ॥ ४१ ।। पूर्व द्वे ध्याने प्रवक्त्वयितर्कमेकत्ववितर्कश्च । एते द्वे ध्याने कथम्भूते ? एकाश्रये । एकोऽद्वितीयः परिप्राप्तसकलश्रुतमानपरिसमाप्तिः पुमानाश्रयो ग्योरते एकाश्रये । एते द्वे ध्याने परिपूर्णश्रुतज्ञानेन पुंसा आरभ्येते इत्यर्थः । पुनरपि कथम्भूते पूर्वे द्वे ध्याने ? सवितर्कवीचा- १५ रे । वितर्कश्च वीचार विसर्कवीचारो यितकंबीचाराभ्यां सह वर्तेते सवितर्कवीचारे पृथक्तवमपि वितर्कसहितमेकत्वमपि वितर्कसहितम् । तथा पृथक्त्वमपि वीधारसहितमेकत्यमपि वीचारसहितमिति तावनेन सूत्रेण स्थापितम् । तेन पृथक्त्ववितर्कवीचारं प्रथमं शुकुमेकत्ववितर्कवीचार द्वितीयं शुक्वमित्येयं भवति ।
अर्थकत्यवितर्कवीचार यो सौ चीचारशन्द्र स्थापितः सन सिद्धान्ताभिमतस्तनिषेधार्थ २० सिंहावलोकनन्यायेन भगवान सूत्रमिदं ब्रवीति
__अवीचारं द्वितीयम् ॥ ४२॥ न विद्यते बीचार। यस्मिन् तदवीचा द्वितीयमेकस्यक्तिर्कमित्यर्थः । तेन आy शुक्लध्यानं सचितर्क सवीचारग्न स्यात् द्वितीय शुक्लध्यानं सवितर्कमवीचारं भवेत् तेनाद्यं पृथक्त्ववितकंबीचारं द्वितीयन्तु एकत्ववितर्कावीचारमित्युभेऽपि भ्यानेऽन्यर्थसंज्ञे वेदितव्ये । अथान्यर्थसंज्ञाप्रतिपत्त्यर्थ मूत्रमिदमुच्यते--
वितर्कः श्रुतम् ॥ ४३ ॥ विशेषेण विशिष्टं या तर्कणं सम्यगृहनं वितर्कः श्रुतं श्रुतज्ञानम् । वितकं इति कोऽर्थः ? श्रुतज्ञानमित्यर्थः। प्रथमं शुक्लभ्यानं द्वितीयं शुक्नु यानं श्रुत ज्ञानबलेन ध्यायते इत्यर्थः ।
१ -ज्ञापनार्थम् आर. दरु, जस। २ ज्ञानेन १०. दर, जः ।