________________
तत्वार्थवृत्ती
[९।३०-४० धर्म्यमप्रमत्तसंयतस्य साक्षाद् भवति अविरतसम्यग्दृष्टिदेशविरतप्रमत्तसंयतानां तु गाणवृत्त्या धर्नाभ्यानं वेदितव्यमिति ।
अथ शुक्लध्यानमपि चतुर्विध भति । नन्न प्रथमशुलध्यानद्रयस्य तापत् स्वामित्रमुच्यते
___शुक्ले चाधे पूर्व विदः ॥ ३७ ।। शुक्लव्यानं । खलु चतुर्विधमने वक्ष्यति । तन्मध्ये आये द्वे शुढे शुक्लध्याने पृथक्त्वविनर्कबिचारे कस्ववितर्कविचारसंक्षे पूर्याबदः सकलश्रुतज्ञानिनो भवतः श्रुतकेयलिनः सजायेते इत्यर्थः । चकारात धर्म्यध्यानमपि भवति । "व्याख्यानतो विशेषप्रतिपत्ति
नहि सन्देहादलक्षणम्" [ ] इति वचनात् श्रेण्यारोहणात् पूर्व धयं ध्यानं भवति । १० श्रेण्योस्तु द्वे शुक्साभवतस्तेमासलश्रुतिहास्थिघियाजाळू महायजध्यानं योजनीयम् ।
अपूर्वकरणेऽनिवृत्तिकरणे सूक्ष्मसाम्पराये उपशान्तकषाये चेति गुणस्थानचतुष्टये पृथक्त्वधितर्कविचार नाम प्रश्रम शुक्लध्यानं भवति । क्षीणकधायगुणस्थानेषु एकत्ववितर्कविचारं भवति । अथापरशुक्लध्यानद्यं कस्य भवतीति प्रश्ने सूत्रमिदमाहुः
पर केवलिनः ।। ३८ ।। १५ परे सूक्ष्मक्रियाप्रतिपातिव्यपरतक्रियानिवतिनाम्नी ट्रे शुक्रध्याने केयलिनः प्रक्षीणसमस्त
ज्ञानावृतेः सयोगकेवलिनोऽयोगबलिनश्चानुक्रमेण ज्ञातव्यम् । कोसावनुक्रमः ? सूक्रियाप्रतिपाति सयोगस्य व्युपरतक्रियानिति अयोगस्य ।
अथ येषां स्वामिनः प्रोक्तास्तेषां भेद रिज्ञानार्थ सूत्रमिदमाहुःपृथक्त्यैकत्ववितकमूक्ष्मक्रियाप्रतिपातिथ्यपरतक्रियानियःनि ॥३६॥
चितर्कशब्दः प्रत्येकं प्रयुज्यते तेनाय विग्रहः-पृथक्त्ववितर्कश्च एकल्बवितर्कश्च पृथक्वेकत्यषितके ते च सूक्ष्मक्रियाप्रतिपाति च ब्युपरतक्रियानिवर्ति च पृथक्त्वकत्ववितर्कसूक्ष्मकियाप्रतिपातिव्युपरतक्रियानिधर्तीनि । सूक्ष्मक्रियापादविहरणात्मकक्रियारहिता पद्मासनेनैव गमन तस्या अप्रतिपातोऽविनाशो वर्तते यस्मिन् शुक्लध्याने तत्सूक्ष्मक्रियाप्रतिपाति । ज्युपरता विनष्टा
सूक्ष्मापि क्रिया व्युपरतक्रिया तस्यां सत्यामतिशयेन वर्तते इत्येवं शीलं यच्छुक्ल यानं तद्२५ व्यपरतक्रियानिवति । एतानि चत्वारि शुक्लध्यानानि भवन्ति ।
एतेषां चतुणी शुक्ध्यानामां प्रतिनियतयोगावलम्बनत्वपरिज्ञानार्थ सूत्रमिदमाहुः स्वामिन:
व्यंकयोगकाययोगायोगानाम् ।। ४०॥ योगशब्दः प्रत्येक प्रयुज्यते । तेनायं विग्रहः-त्रयः कायवाङ्मनःकर्मलक्षणा योगा ३., यम्य स त्रियोगः । त्रिपु योगेषु मध्ये एकः कोऽपि योगो यस्य स एकयोगः । कायस्य योगो
१ .. याचन- आ..द, ज० । २ विद्यते ता०।१ सत्यो त्यतिशयेन ता., ६०,०