Book Title: Tattvarthvrutti
Author(s): Jinmati Mata
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 615
________________ - तत्वार्थसृत्राणागकारादिकोशः - - - - - - - - २६५शनचारित्रमोहनाया-- २२७ दर्शनविशुद्धिविनयमपन्नता१३२ देशयोजनावमाहः १७६ दशवर्षमहस्राणि प्रथमायाम् १५४ दशावपञ्चदादशविकल्पा: २७२ दानलाभभोगोपभोग-- ४३ दिग्देशानदाविरनि२३६ दुःखमेय वा २१९ दुग्यशोकतापाकन्दन१०४ देवनारकाणामुफ्यायः ५४ देवाश्चतुर्णिकायाः २३२ देशसर्वतोऽशुमहतो १७९ दृश्याणि २१. द्रव्याश्रया निगुन्या गुणाः १३८ दूयोर्द्वयोः पूर्वाः पूर्वगाः ८. विनवाष्टादशैकविंशति१२ द्विििवकन्भाः पूर्वपूर्व१४. विर्धातकीखान १६ द्विविधानि १४ द्वीन्द्रियादयस्त्रसाः २०५ दूधिकादिगुणानां तु १८. धर्माधर्मयोः कृल्ने ३२२ धर्मास्तिकायाभावात् ६४ न चक्षुरनिन्द्रियाभ्याम् २.३ न जघन्यगुणानाम् १०१ न देवाः ३०२ नवचतुर्दशपत्रादि१८४ नाणीः २७ नामगोत्रबार २७६ मामप्रत्यवाः सर्वती ७ नामस्थापनाद्रव्यभाव२६८ नारकतर्यम्यानमानुपदैवानि १०९ नारकस मूछिनो नपुंसकानि १७६ नाराणां च द्वितीया दिए ११५ नारका नित्याशुभतरलेश्या१८१ नियात्रस्थिताम्वरूपाणि ३०७ निदानं च १०७ निरुपभोगमन्त्वम् ९ निर्देशस्वामित्वसाधनाधिकरण-- ८९ २१.७ निवर्तनानिक्षेयस योगनिसा-- घा४ । २७ निवृत्युपकरण द्रव्येन्द्रियम ३।१६ । २४२ निःशुल्यो वती ७/१८ ४।३६ २२५ निश्शीलवतत्वं च मर्वेपाम ४/३ । १८२ मिश्रियाणि च ८३.१५१ नृस्थितीपरावर मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज २।७५ नेगमसंग्रह व्यवहार सूत्र१० । २६३ पञ्चनवदयाथाविशति ८1५ ६/११ १६ पञ्चेन्द्रियाणि २४ १३२ पत्रमहारअतिगिग्छ ३।१४ ४ा? | १७५ परतः परतः पूर्वा ४।३. ७२, २५ । घरविवारगरिका५।२ | १९३ परस्परोयग्रही जवानाम् ५।२१ ५/४१ । ११६ परस्परोदीरितदम्बाः ३१४ ३।२१ । १०: परं पर सूक्ष्मम् २२ । १७६ परा पल्याचमनधिका ३८ । १२२ परात्मनिन्दाप्रशंस ३।३३ । ३५० परे कलिन: २।१६ । १५८ परेऽप्रवीचाराः २।१४ | ३०६ परे मोक्षत २२९ ५।३६ | १६७ पीतपद्मशुक्ललेश्या ४।२२ ५।१३ । ३१४ पुलाकवकुशकुशील १/४६ १०१८ | १४५ पुष्कराई च ३१३४ १२१९ ! ३२१ पूर्वप्रयोगादसङ्गत्वाद्५/३४ | १५६ पूर्वयोन्द्राः २।५१ । ३१० पृथक्त्वैकत्ववितर्क ९:३१ २।२१ । ९२ पृथिव्यप्तेजोवायु श१३ ५१११ । २६१ प्रकृतिस्थित्यनुभागप्रदेशा ८३ ८१३९ ५९ प्रत्यक्षमम्बत् १०१२ ८२४ १३२ प्रथमा योजनसहस्रावाम ११५ ! १८५ प्रदेशमंदारविसपाभ्यां ८.१ । १०५ प्रदेशती संख्ययगुग्गं प्राक२५० : २३८ प्रमत्तवोगात् प्राणवापरापमा ४१३५ ८ प्रमाणनयरधिगमः ३३ । १६८ प्राग मवेयय-यः कल्याः ५४ १४६ प्राङ्मामुपोत्तरान्मनुध्याः ११३३ . ३०१ प्रायश्चित्त विनययावृत्य२४४ । २४८ अन्धवधच्छेदातिभारारोपण११७ [ ३१९ बन्धहेत्वभावनिर्जराभ्यां

Loading...

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648