Book Title: Tattvarthadhigam Sutram Part 04
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 77
________________ સૂત્ર-૧૫ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય ૫૫ इत्यर्थः, तं यस्माद्भगवन्तः समग्रैश्वर्यलक्षणाः परमऋषयो मोक्षगामिनः केवलिनः प्रक्षीणछद्मानो विदन्ति साक्षात्, न निर्दिशन्त्यन्यस्मै, तथैव समयेन, कुत इत्याह-परमनिरुद्धत्वात्, परमनिरुद्धे यस्मात् तस्मिन् समये भाषाद्रव्याणां तत्प्रतिपादकानां ग्रहणनिसर्गयोः-आदानमोक्षयोर्विषये करणप्रयोगासम्भव इति, करणयोः-कायवाक्पर्याययोः प्रयोगस्य असम्भवः, कायकरणप्रयोगेन हि भाषाद्रव्याण्यादाय वाक्पर्याप्तिकरणव्यापारेण निसृज्यते, समय इति चैवेति यावदुच्चार्यते तावदसङ्ख्येयास्ते इति ब्रूमः इत्यसम्भव इति, ते त्वसङ्ख्येयाः समया आवलिकोच्यते, सा च जघन्ययुक्तकासङ्ख्येयकसमयमानाः, ताः सङ्ख्येया आवलिकाः उच्छास एकः, तथा निश्वासः एकः एवंमान एव, एतद्भेदश्चोर्ध्वाधोगमनभेदात्, तावुच्छ्वासनिश्वासौ बलवतः शारीरबलेन पट्विन्द्रियस्यानुपहतकरणग्रामस्य कल्यस्य-निरुजस्य मध्यमवयसः-भद्रयौवनवतः स्वस्थमनसो-ऽनाकुलचेतसः पुंसः-पुरुषस्य प्राणो नाम कालभेदः, विशेषणकलापस्त्वन्यथाभूतस्य तथाऽभावान्नेति, ते सप्त प्राणाः स्तोकः ते सप्त स्तोका लवः तेऽष्टात्रिंशल्लवाः अर्द्धं च लवस्यैव, किमित्याहनालिका घटिकोच्यते, ते घटिके मुहूर्तः, ते त्रिंशन्मुहूर्ता अहोरात्रं, तानि पञ्चदश अहोरात्राणि पक्षः, शुक्लादिः, तौ द्वौ पक्षौ शुक्लकृष्णपक्षौ मास:-फाल्गुनादिः, तौ द्वौ मासौ ऋतुर्वसन्तादिः, ते ऋतवस्त्रयः अयनमुत्तरायणादि, ते द्वे अयने संवत्सरः प्रतीतः, ते पञ्च संवत्सराःचन्द्रचन्द्राभिवर्धितचन्द्राभिवर्धिताख्याः युगं । तत्र चन्द्रसंवत्सरपरिज्ञानाय चन्द्रमासः परिमाणमेव तावदाख्यायतेएकोनविंशद्दिनानि द्वात्रिंशच्च द्विषष्टिभागा दिवसस्य चन्द्रमासः, एवंप्रकारेण मासेन द्वादशमासपरिमाणश्चान्द्रः संवत्सरः, स चायं-त्रीणि शतान्यह्रां चतुष्पञ्चाशदुत्तराणि द्वादका ति एतेन शेषाणि चन्द्रसंवत्सराणि व्याख्यातानि

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154