Book Title: Tattvarthadhigam Sutram Part 04
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 76
________________ ૫૪ श्री तत्वाषिरामसूत्र अध्याय-४ સૂત્ર-૧૫ भपस्थित( स्थिर)गुवाजो छोय छे. से. मी प्रमा- ४१९२ઉત્તરકુરુમાં સુષમસુષમ આરો, હરિવર્ષ અને રમ્યક્ષેત્રમાં સુષમ આરો, હૈમવત-હેરણ્યવતક્ષેત્રમાં સુષમ-દુઃષમ આરો, મહાવિદેહમાં અને અંતર્દીપોમાં દુઃષમ-સુષમ આરો હોય છે. ઇત્યાદિ(=પૂર્વોક્ત વગેરે) કાલવિભાગ મનુષ્યક્ષેત્રમાં પર્યાયથી પ્રાપ્ત थयेट. वी. (४-१५) टीका- ज्योतिष्कगतिकृतः कालविभाग इति सूत्रसमुदायार्थः । अवयवार्थं त्वाह-'कालोऽनन्तसमय'इत्यादिना, कलनं कालः कलासमूहो वा कालः सोऽनन्तसमयो द्रव्यविपरिणतिहेतुः, भेदकमन्तरेण तथाविधक्रियानुपपत्तेः, अत एवाह-वर्तनादिलक्षण इत्युक्तं सूत्रकृता पञ्चमेऽध्याये, 'तस्ये'त्यादि, तस्यैवंविधस्य कालस्य विभागोऽणुभागादिभेदः, किमित्याह-ज्योतिष्काणां गतिविशेषकृतः परिस्थूरः, कथमित्याह-चारविशेषेण हेतुना, तैः कृतस्तत्कृतः, तैरिति ज्योतिष्कचारविशेषैः, कृत इत्युपलक्षितः, तद्यथा- अणुभागाश्चारा अंशा इत्यादि सर्व एते कालविशेषाभिधायिनः शब्दाः लोकसिद्धा एव, पुनरन्यो विकल्पो लौकिकसमय एव प्रत्युत्पन्नोऽतीतोऽनागत इत्येवं त्रिविधः परिभाष्यते, कालत्वाभेदेऽपि तथोपाधिभेदात् पुनस्त्रिविधः सङ्ख्येयः असङ्ख्येयोऽनन्त इति, तथाविधैकघटादिवस्तुपरिणामनिबन्धनं, एतत्स्वरूपपरिज्ञानायैव सकलकालभेदादित्वात् समयमभिधातुमाह-'तो'त्यादि तत्र-एतस्मिस्त्रिविधकालव्याख्यावसरे समयस्तावदभिधीयते यदुत परमसूक्ष्मक्रियस्य अतिस्वल्पक्रियस्येत्यर्थः, एतदेव विवृण्वन्नाह-सर्वजघन्यगतिपरिणतस्य, कस्येत्याह-परमाणोईव्यभेदस्य स्वावगाहनक्षेत्रव्यतिक्रमकाल इति, एकाकाशप्रदेशव्यतिक्रमकाल इत्यर्थः, समय इत्युच्यते, अयं च परमदुरधिगमः परमा:-अतिशयसम्पन्ना योगिनस्तैरपि दुःखेनाधिगम्यते, सूक्ष्मत्वात्, अत एव चानिर्देश्यः नि ठितस्वरूपः, परेभ्यः प्रतिपादयितुमशक्य

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154