Book Title: Tattvarthadhigam Sutram Part 04
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 148
________________ ૧૨૬ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪ ચોથો અધ્યાય देवाश्चतुर्निकायाः ॥४-१॥ तृतीयः पीतलेश्यः ॥४-२॥ दशा-ऽष्ट-पञ्च-द्वादश-विकल्पाः कल्पोपपन्नपर्यन्ताः ॥४- ३ ॥ इन्द्र - सामानिक - त्रायरिंश पारिषद्या - ऽऽत्मरक्ष- लोकपाला- नीक प्रकीर्णका - ऽऽभियोग्य - किल्बिषिका चैकशः ॥४-४॥ - त्रायस्त्रिंश-लोकपालवर्ज्या व्यन्तर - ज्योतिष्काः ॥४-५॥ पूर्वयोर्द्वन्द्राः ॥४-६॥ पीतान्तलेश्याः ॥४-७॥ कायप्रवीचारा आ ऐशानाद् ॥४-८॥ शेषाः स्पर्श-रूप-उउशब्द - मनःप्रवीचारा द्वयोर्द्वयोः ॥४-९ ॥ परे ऽप्रवीचाराः ॥४-१०॥ भवनवासिनो - सुर-नाग - विद्युत्-सुपर्णा -ऽग्नि-वात મૂળસૂત્ર स्तनितोदधि- द्वीप - दिक्कुमाराः ॥४- ११ ॥ व्यन्तराः किन्नर - किम्पुरुष-महोरग- गन्धर्व-यक्ष- राक्षस भूत पिशाचाः ॥४- १२॥ ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रह-नक्षत्र- प्रकीर्णतारकाश्च ॥४- १३॥ मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥४-१४॥ तत्कृतः कालविभागः ॥४-१५॥ बहिरवस्थिताः ॥४- १६ ॥ वैमानिकाः ॥४- १७॥ कल्पोपपन्नाः कल्पातीताश्च ॥४-१८ ॥

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154