Book Title: Tattvarthadhigam Sutram Part 04
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
૧૨૭
મૂળસૂત્ર શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪ उपर्युपरि ॥४-१९॥ सौधर्मेशान-सनत्कुमार-माहेन्द्र-ब्रह्मलोक-लान्तक-महाशुक्र-सहनारेष्वानत-प्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयवैजयन्त-जयन्ता-ऽपराजितेषु सर्वार्थसिद्धे च ॥४-२०॥ स्थिति-प्रभाव-सुख-द्युति-लेश्या-विशुद्धीन्द्रियावधि
विषयतो-ऽधिकाः ॥४-२१॥ गति-शरीर-परिग्रहाभिमानतो हीनाः ॥४-२२॥ पीत-पद्म-शुक्ललेश्या द्वि-त्रि-शेषेषु ॥४-२३॥ प्राग् ग्रैवेयकेभ्यः कल्पाः ॥४-२४॥ ब्रह्मलोकालया लोकान्तिकाः ॥४-२५॥ सारस्वता-ऽऽदित्य-वल्य-ऽरुण-गर्दतोय-तुषिता-ऽव्याबाध-मरुतः
(अरिष्ठाश्च) ॥४-२६॥ विजयादिषु द्विचरमाः ॥४-२७॥
औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥४-२८॥ स्थितिः ॥४-२९॥ भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥४-३०॥ शेषाणां पादोने ॥४-३१॥ असुरेन्द्रयोः सागरोपममधिकं च ॥४-३२॥ सौधर्मादिषु यथाक्रमम् ॥४-३३॥ सागरोपमे ॥४-३४॥ अधिके च ॥४-३५॥ सप्त सनत्कुमारे ॥४-३६॥
Loading... Page Navigation 1 ... 147 148 149 150 151 152 153 154