________________
૧૨૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૪ ચોથો અધ્યાય
देवाश्चतुर्निकायाः ॥४-१॥ तृतीयः पीतलेश्यः ॥४-२॥
दशा-ऽष्ट-पञ्च-द्वादश-विकल्पाः कल्पोपपन्नपर्यन्ताः ॥४- ३ ॥
इन्द्र - सामानिक - त्रायरिंश पारिषद्या - ऽऽत्मरक्ष- लोकपाला- नीक
प्रकीर्णका - ऽऽभियोग्य - किल्बिषिका चैकशः ॥४-४॥
-
त्रायस्त्रिंश-लोकपालवर्ज्या व्यन्तर - ज्योतिष्काः ॥४-५॥
पूर्वयोर्द्वन्द्राः ॥४-६॥
पीतान्तलेश्याः ॥४-७॥
कायप्रवीचारा आ ऐशानाद् ॥४-८॥
शेषाः स्पर्श-रूप-उउशब्द - मनःप्रवीचारा द्वयोर्द्वयोः ॥४-९ ॥
परे ऽप्रवीचाराः ॥४-१०॥ भवनवासिनो - सुर-नाग - विद्युत्-सुपर्णा -ऽग्नि-वात
મૂળસૂત્ર
स्तनितोदधि- द्वीप - दिक्कुमाराः ॥४- ११ ॥
व्यन्तराः किन्नर - किम्पुरुष-महोरग- गन्धर्व-यक्ष- राक्षस
भूत पिशाचाः ॥४- १२॥ ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रह-नक्षत्र- प्रकीर्णतारकाश्च ॥४- १३॥ मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥४-१४॥
तत्कृतः कालविभागः ॥४-१५॥
बहिरवस्थिताः ॥४- १६ ॥
वैमानिकाः ॥४- १७॥
कल्पोपपन्नाः कल्पातीताश्च ॥४-१८ ॥